________________
३२६
प्रत्यक्तत्त्वचिन्तामणी
विभुत्वादात्मायं क्वचिदपि विभुरपि परमात्मा विशुद्धसत्त्वात्मतया विशेषणत्वोपाधित्वरूपण विश्वोद्भवस्थितिलयैक० विषये योग्यताभावावच्छिन्नः विष्णोरञ्जी हृदि धृतवतः विष्णोर्नाम्नां श्रवणमनिशम् वृत्तिज्ञानं मनोधर्मः वृत्तेर्निगमनाभावात् वृत्तौ वृत्त्यन्तराभावे वेदान्तश्रवणादीनाम् वेदान्तिसांख्ययोः पक्षे वेदोऽनादिर्न तु पुरुषधीः वैराग्यभक्तियुत आत्मविचारमार्गे वैराग्यमेव विषयेभ्य उदारभक्तया व्यङ्ग्यव्यञ्जकयोः व्यवहारदशायां ते व्यवहारभिदामन व्यावर्त्तकं यद्ध्यनवस्थितत्वे व्योमादिकर्तृत्वमपीश्वरेऽर्पितम् व्योमादिसात्त्विक० व्योम्नोऽप्यरूपस्य जलाधुपाधी व्रीहिमात्रसमाकार: ब्रोहीनित्यत्र शास्त्रक०
श्लो० पृ० १३-१४६ १३-२५३ ६६-२८४ १६८-२३४ ३५-२६७ ५६-२०३ २५-३२ २३-३० १३३-२२२ १४६-२२६ १४७-२२६ ३१-६७ १०-१८८ ८१-८५ ७२-२८८ ७१-२८७ ५८-२०३ १२३-२१८ १७२-२३६
५-२४७ ६४-२८३ १७-२५५ ४६-२७३ ५५-१०२ ५३-१०२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com