SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ न चेद्वस्तुत्वं स्याज्जगति न ज्ञानकर्म्मत्वमयं चिदात्मा न तत्र प्रामाण्यं निगमशिरसाम् न तंत्र मायाकृतदोष ईषत् न तन्त्रं वाक्यजज्ञान० वर्णानुक्रमेण श्लोकसूची न तु प्रत्यग्बो न त्वं पदार्थमविविच्य कदापि बोधम् न त्वेवं भासयत्यद्धा न द्वितीयो यतस्तत्त्व ० न धीस्वरूपमात्रं स्यात् ननु प्रत्यक्तत्त्वे जनिमृतिमयी ननु ब्रह्मात्मतत्त्वस्य ननु भ्रान्तिज्ञानाज्जगदनुभवे ननु सम्बन्धशून्येऽपि ननु सर्वगतत्वाच्चिद्० ननूक्तरूपे परमात्मतत्त्वे नूपपद्यते नैवम् ननूपायापरिज्ञानात् नन्वन्तःकरणेन चेत् नन्वस्त्येव प्रतिवपुरयम् नन्वागमोद्भूतधिया निवर्त्या ० नन्वेवं भासमानेऽस्मिन् नन्वेष आत्मा न तथा यथोक्तः न प्रमातृप्रमाणादि ० न मातृत्वादिसंयुक्त० Shree Sudharmaswami Gyanbhandar-Umara, Surat ३१६ श्लो० पृ० ४-१४१ ५६-१३३ २६ - १५७ ४१-१८७ १६२-२३१ ४३-१६६ ७३-२८८ १०२-२१२ ३५——६८ १०८-२१४ ३-१४० ५१-१०२ ३६-१६६ २५-१८२ ६५-२०५ ४-११४ २८६६ ३३- ८७ ६०-२०४ ४८–६० ४०-१२७ ६- १८७ ४८ - १३० ८-१८८ ७- १८७ www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy