SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३१८ प्रत्यक्तत्त्वचिन्तामणौ बंधा भक्तिर्निगमगदिता वेधास्त्यशुद्धिस्त्वम आत्ममोहिनी त्वमर्थमात्मन्यपि जाग्रदादय: लो० पृ० २१-२८ ५६-२७६ ६५-२८४ दिग्वातसूर्यवरुणाश्विचतुर्मुखेन्दु० दूरस्थितेन्दुगुरुशुक्रबुधध्रुवादि० दृढे बोधे जाते दृष्टे श्रुते मते ज्ञाते देहात्मप्रत्ययो यद्वत् देहादिवर्गगतनैजमतिं विहाय देहादीन्योऽनृतजडमयान् देहाध्यासे सति कथमहो देहावच्छिन्न एवात्म० द्रव्यादीनां नयमतधिया द्वितीयेऽपि प्रमाण्याख्य. १८-२५६ ५१-२०१ २०-१५० ६-६१ १३६--२२३ ७४-२८८ ४७-५६ ३३-४१ २२-१६१ ७१-७८ ११-१८८ धर्माच्छुद्धिः भवति विहितात् धीधर्माणां भ्रमजनिधियाम् धृतेनाङ्गुलिमात्रेण ध्यायं ध्यायं नवघनरुचिम् २०-२७ ४४-५५ ६०-२१० ७-१५ न च भाष्यविरोधोऽपि न चाज्ञातः कुम्भः कथमिति न चासत्युपरागे चित्० न चेप्रमाणं परमात्मनीष्टम् ५७-१०३ ४२-१६६ १००-२१२ ५-११५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy