SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५० प्रथमं गीर्वाणसाहित्य सोपानम् 9. मेड ने पृच्छकः = पूछना२. संघटिताः सस्+घटनु भू. ई. भेगा ; सममेव समस्+एव भे! साथै ; कोऽयम् ४० कः अयं अल्पस्य कृते महासंरम्भः कृते भारे संरम्भः = धभाव, मटा ટોપ. નવા કામને માટે આટલી બધી ધમાલ થી ? पाठ. ७ ફળ धैर्य माहात्म्यम्ः - निराश न थता संतश्री अम उश्वाथी इ भजे छे ते या स्थानां हेलु छे. धैर्यम्-धिरन; ऊर्ध्वम्(२०) ३५२. सिद्धकुमारकः - सिद्ध + कुमारक. सिद्ध मे हेवानी એક પેટાજાતિ છે. આવી જાતિઓની યાદી અમરકાશમાં આ प्रमाणे भायी छे: विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ तृणमयान् ( तृण+मय ) मय प्रत्यय 'श्री मनावे" अर्थ मां शहोने लगाउाय छे. तृणम् =धास तृणमय = धामथी मनावेलु ; पक्ष: = पां. पार्श्व (पु. न.) भालु. पार्श्वयोः = पडणे; य्यानुप२. आबध्य=बन्धूनुं संबंध भूत.. यांधीने; उत्प्लुत्य उत्+प्लु+य प्लु (ग. १. मा). ह. उत्प्लु=थे उवु. उत्प्लुत्य-ये दुहीने (सं. लू है. ). गगनम् -आश. गतेः अभ्यासं अशिक्षत - अडवानी जाना अभ्यास ये. उड्डयनम् (उत् + डयनम् ) डयनम् = 3 डी ग १ मा. धातुमाथी सधायेषु नाभ; क्लान्त = ( क्लम् नुं लू. . ) थाडी गये. अनुकम्पा - ध्या, 1⁄2था; अर्ह (I. १. ५.) सायङ थपुं. अनुचरः ( अनु +चर् = भांथी नाम ) सेव, संजाता (सम्+ जात) जात-जन् नुं भू. ई. =न्न थ पाठ. ८ क्रोधनोपहासः-(क्रोधन+उपहास) क्रोधन- क्रुधूमांथी हन्त विशेषण = |धी. उपहासः=भश्५२. स्वगुणानाम् मे शब्हनो वर्णनम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy