________________
प्रथम गीर्वाणसाहित्यसोपानम् ।
यद् (स्त्रीलिंग) एकवचन
द्विवचन या
बहुवचन
प्र०
या:
द्वि० याम्
.यया
याभ्याम्
याभिः याभ्यः
च०
यस्यै
पं०
यस्याः
ययोः
यासाम्
स० यस्याम्
एकवचन
एतद् (मा) (पुल्लिंग)
द्विवचन बहुवचन
एतौ एतम्-एनम् एतौ-एनौ एतान्-एनान्
एतेन-एनेन एताभ्याम् एतैः च० एतस्मै
एतेभ्यः पं० एतसात् प० एतस्य
एतयोः-एनयोः एतेषाम् स९ एतस्मिन्
"
एतेषु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com