SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३४ प्र० द्वि० तृ० च० पं० प० स० ᄏᄏ R नृ० च० प्र० यः द्वि० ष० एकवचन का स० काम् कया कस्यै कस्याः प्र० द्वि. " कस्याम् एकवचन पं० यस्मात् यम् येन यस्मै यस्य यस्मिन् यत् 11 प्रथमं गीर्वाणसाहित्यसोपानम् । किम् (स्त्रीलिंग ) द्विवचन के 19 काभ्याम् " "1 कयोः ?? यद् (7) (पुल्लिंग) द्विवचन यौ "9 याभ्याम् "" " ययोः 19 यद् नपुंसक० ये " बहुवचन काः Shree Sudharmaswami Gyanbhandar-Umara, Surat "" काभिः काभ्यः 99 कासाम् कासु बहुवचन ཡྻུཾ, ཝཱཙྪིཾ སྠཽ ཏྠཾ બાકીનાં રૂપાખ્યાના પુલ્ડિંગની માક. "" www.umaragyanbhandar.com
SR No.034586
Book TitlePrathamam Girvan Sahitya Sopanam
Original Sutra AuthorN/A
AuthorRamchandra B Athavale, Rasiklal C Parikh
PublisherS B Shah Co
Publication Year1935
Total Pages90
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy