________________
(१४०)
ભગવાન નિર્વિજ્ઞ રીતે ક્રમે ક્રમે તરુણ-યાત્રન–
અવસ્થાને પામ્યા.
महावीर चरित्र ( गुणचन्द्र कृत ) प्र. ४, पृ. १२७ ( २ ) सप्तहस्तोछतवपुः क्रमात् प्राप च यौवनम् ॥ १२३ ॥
यौवनं च नवं भर्तुर्विकारोऽभूत्तथाऽपि न ॥ १२४ ॥ त्रि. श. च. पर्व १०, सर्ग २, पृ.
१५
( ३ ) उम्मुकबालभावो कमेण अह जुष्णं समणुपत्तो । भोग समत्थं नाउं अम्मा पियरो उ वीरस्स | तिहिरिक्खमि पसत्थे महंत्तसामन्तकुलपसूयाए । कारेंति पाणिगहणं जसोयवर रायण्णा ॥ ७९ ॥ પ્રભુ બાળપણને વટાવીને ક્રમે ક્રમે યાવનાવસ્થાને પ્રાપ્ત થઇ ભાગ ભગવવા સમ થયા ત્યારે માતા-પિતાએ ........तेभनु पाथिय ४रान्यु
आवश्यकसूत्र वृत्ति, ( मलयगिरि ) पृ. २५९
( ४ ) उम्मुकवालमा कमेण नवजोव्वणं समणुपतं । भोग समत्थं नाउं अम्मापियरो महावीरं २ ॥
બાલ્યાવસ્થા વીતાવીને જ્યારે યાવનાવસ્થા પ્રાપ્ત થઈ मने भातापिता तेमने लोग समर्थ थया लीने.......... महावीर चरित्र ( नेमिचन्द्रकृत ) पृ. ३४
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com