________________
(१०३)
જીવિત વરસ બહુતરી જાણ પુણ્ય પાપ ફળ કહઈ સુજાણ; પ્રધાન અધ્યયન મનિ ભાવઈ ધીર મુગતિ પત્યા શ્રી મહાવીર. ૭૬
પ્રાચીન તીર્થમાળા ભા. ૧, પૃ. ૩૧ (१४) सा अपापा मध्यमादिर्भवतु वरपुरी भूतये यात्रिकेभ्यः।
विविधतीर्थकल्प, पृ. २५ (१५) स्फुटे मार्ग दिन इव देवोद्योतेन निश्यपि ।
द्वादशयोजनाध्वानां, भव्यसत्त्वैरलंकृताम् ॥ १७ ॥ गोतमार्यैः प्रबोधा: भूरिशिष्यसमावृत्तैः । यज्ञाय मिलितैर्जुष्टाम-पापामगमत् पुरीम् ॥ १८ ॥ तस्या अदूरे पुर्याश्च महासेनवनाभिधम् ।। उद्याने चारु समवसरणं विबुधा व्यधुः ॥ १९ ॥
त्रि. श. च. पर्व १०, सर्ग ५, पृ. ६९ (१६) तित्थनाहो दुवालसजोयणंतरियाए मज्झिमानयरीए गन्तुं पवत्तो।
महावीर चरित्र ( श्री गुणचंद्र कृत ) पृ. २५१ (१७) तत्थ णं जे से पावाए मज्झिमाए ।
कल्पसूत्र सू० १२३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com