________________
( ८१ )
प्राकृत उभ्या२ सच्चउर थपष्ट इयांतर साचोर मन्युं छे. जै. सा. संशोधक १८८४, आश्विन, पृ. २४४..
(४) वजी आतां सत्यपुरी भाटे सच्चाउरी पथराय छे. सच्चउर ने सच्चउरी येथे सभानार्थ शम्हो छे. पाइ असद्दमहण्णवो पृ. १०७२.
( ५ ) इहेव जम्बुद्दीवे दीवे भारहे वासे मरुमण्डले सच्चउरं नाम नयरं ।
જમૂદ્રીપના ભરતક્ષેત્રમાં મારવાડમાં સત્યપુર નામનું નગર છે. विविधतीर्थकल्प, पृ. २८.
(६) मोढेरे वायडे खेडे नाणके पल्यां मतुण्डके, मुण्डस्थले, श्रीमालपत्तने, उपकेशपुरे, कुण्डग्रामे, सत्यपुरे, टंकायां ..... नंदिवर्धन - कोटिभूमौ वीरः ।
विविधतीर्थकल्प, पृ. ८६.
( ७ ) श्रीपार्श्वं प्रणमामि सत्यनगरे श्रीवर्धमानं त्रिधा । पंच प्रतिक्रमण पृ. २१७
( ८ ) पश्चिमां दिशमाश्रित्य परिस्पन्दं विनाऽचलत् । प्राप सत्यपुरं नाम पुरं पौरजनोत्तरम् ॥ २२४ ॥ तत्र श्रीमन्महावीर - चैत्ये नित्ये पदे इव ।
दृष्टे स परमानन्द - माससाद विदांवरः ॥ २२५ ॥ ऋषभपञ्चाशिका पृ. १६.
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com