________________
પ્રકટ થયેલા જીરાવલા પાર્શ્વનાથ.
तेम वि.स. १५२१ भां पं. शुभशीसगणिमे रथेला प'यशतीપ્રબંધ કથાકાશના અંતિમ ઉલ્લેખથી જણાય છે.૧
વિક્રમની ૧૫ મી સદીમાં.
भयसिंहसूरि, राउझी-मंडन पार्श्वनाथ स्तोत्रम -
" प्रणमदमरमौलिस्मेरकोटीरकोटीप्रसृमर किरणौ घोन्निद्रपादारविन्दम् ।
विधुरविविधबाधाम्भोधितीराभं
૫૧
जीरावलिनिलयमहं तं स्तौमि वामातनूजम् ॥ १॥
चकास्ति कुशलावलीलनवेश्म जीरावली - महीवलयमण्डनस्त्रिजगती विपत्खण्डनः ।
य एष भुवनप्रभुः स जयसिंहरिस्तुतो
ददातु परमं पदं सपदि पार्श्वनाथो जिनः || १६॥” [ नैनस्तोत्रसंग्रह, बडहरा - आग्यविद्यामं द्विरमां है. लि. छोटो ] मयसगस्छ( विधिपक्ष ) ना नाय महेन्द्रसूरि —
-
"प्रभुं जीरिक पल्लि वल्ली - वसन्तं लसदेहभासेन्द्रनीलं हसन्तम् । मनःकल्पितानल्पदानैकदक्ष जिनं पार्श्वमीडे कलौ कल्पवृक्षम् ॥१॥ एवं देवाधिदेवं प्रतिदिनमपि यो जीरिकापल्लिराजं पार्श्व स्तौति त्रिसन्ध्यं त्रिदशविटपिनं भक्तिभाजामवन्ध्यम् ।
<<
१. चिल्लतलावल्लीसमीपे अलक्षदेवकुलिकायाम् अजितनाथभवने जीरापल्लीपार्श्व-भवने च १४ जिनान् वन्दते स्म ।
""
-- थाडेाश ( छाणी - जैनज्ञानमहिर ब. बि. प्रति, पत्र १७१ )
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat