________________
नं. ७ शास्त्री महीधर हरिभटनो अभिप्राय. राज्यनीतिरंजितजनसमूहांतःकरणेषु निजानेकसद्गुण प्रकटीकृतसत्कीर्तिषु गोब्राह्मण प्रतिपाळ श्रीधर्मपुरनृपतिषु नवीननगरस्थहरिभट्टात्मजमहिधरशास्त्रिणःशुभाशिषांराशयः समुल्लसन्तु, शमिह तत्रास्तु, परंच, समाचार ए छे ने आपर्नु कुशळ पत्र आव्यु ते पहोच्यु तेने वांचीने मने आनंद थयो छे. घणा राज्योमां विद्वान् लोको थोडा होवाथी अंधपरंपराये करीने विजया दशमी विगेरे मोटा पर्वमां ने पशुहिंसा राजाओ करे छे तथा करावे छे ते राजाओनी मोटी भूल छे. केमके धर्म शास्रमां कलिवर्ण्य प्रकरणमा पशुहिंसानो घणो निषेध करेलो छे.
तद्वाक्यानि बृहन्नारदीये कथ्यन्ते ॥ समुद्रयातुः स्वीकारः कमंडलुविधारणम् । द्विजानामस्त्रवणास्त्रं कन्यारूपमयस्तथा ॥१॥ देवराच्च सुतोत्पत्तिः मधुपर्के पशोर्वधः मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥ २ ॥ दीर्घकालं ब्रह्मचर्य नरमेधाश्वमेधकौ ॥३॥ महाप्रस्थानगमनं गोमेधश्च तथा मरवः ॥
इमान धर्मान् कलियुगे वानाहु मनीषिणः ॥ ४ ॥ मधुपर्के पशोर्वधः श्राद्धे मांसदानम् नरमेधाश्वमेधौ गोमेधश्च मखः इत्यादि सर्व उपलक्ष. णम् वस्तुतस्तुसर्वमिहापर्वसु पशुवधं विधाय बलिदानादिकं हिंसादि कृत्यं निषिद्धं कलौ महापापरूपकं ज्ञेयम् अत एव नवरात्रौ विजयादशम्यादौ न सर्वैर्नृपैः पायसान्नादिभिः कर्त्तव्यम् इतिधर्मशास्त्रसिद्धांतः इदं पत्रं प्राप्त मिति उत्तरपत्रं लेख्यम्.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com