________________
१४०
इक्ष्वाकुणा शांभुना च श्वतेन सगरेण च ॥ अजेन धुंधुना चैव तथैव च सुबाहुना ॥ ७४ ॥ हर्यश्वेन च राजेंद्र क्षुपेन भरते न च ॥ एतैश्चान्यैश्च राजेंद्र पुरा मांसं न भक्षितम् ॥ ७५ ॥ शारदं कौमुदं मासं ततस्ते स्वर्ग माप्नुयात् ॥ ब्रह्मलोके च तिष्ठति ज्वलमानाः श्रियान्विताः ॥ ७६ ॥ तदेतदुत्तमं धर्म महिंसा धर्मलक्षणम् ॥ ये चरंति महात्मानो नाकपृष्टे वसंतिते ॥ ७७ ॥ मधु मांसं ये नित्यं वर्जयंति हि धार्मिकाः ॥ जन्मप्रभृति मघं च ते सर्वे मुनयः स्मृताः ॥ ७८ ॥ अनुशासनिक पर्वणि अध्याय ११५ यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् ॥ यश्चैवं वर्जयेन्मांसं सममेतन्मतं मम ॥ ६२ ॥ कोमुर्द तु विशेषेण शुक्लपक्षे नराधिप । वर्जयेन् मधु मांसानि धर्मोत्र विधीयते ॥ ६३ ॥ चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् ॥ चत्वारि भद्राण्याप्नोति कीर्त्तिमायुर्यशो बलम् ॥ ६४॥ अथवा मासमेकं वै सर्व मांसान्य भक्षयन् ॥ अतीत्य सर्व दुःखानि सुखंजीवेनिरामयः ॥ ६५ ॥ वर्जयंति मांसानि मासशः पक्षशोपि वा ॥ तेषां हिंसा निवृत्तानां ब्रह्मलोको विधीयते ॥ ६६ ॥ इति सत्यम्
७ सातमां प्रभनो उत्तर
आ प्रश्ननो उत्तर प्रथम प्रश्नोना उत्तरमां अतर्भत थई जाय छे; तो पण तेने अ नुसरी काईक खुं हुं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com