________________
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् ॥ न्यासोदंडस्य भूतेषु मनोवाक्कायजस्य यः ॥
भगवान् बादरायणो भाष्यकारः महाव्रतं व्याचख्यौ सर्वदा भूतानामनभिद्रोह: अहिंसा जातिदेशकालसमयैरनवच्छिन्ना अहिंसा महाव्रतमित्युच्यते ॥
प्रश्न छठ्ठानो उत्तर.
पशु वधने बदल कोई हिंसारहित क्रिया करीने पर्व आराघवामां आवे तो बलवान् शास्त्रनी साचे साची आज्ञा मानी गणाय, ते विषेना प्रमाण कह्यामां प्रथम आव्यां छे के, पवित्र अन्नवडे जेनी परा कहेतां उत्कृष्टि प्रीति थाय छे एटले देवतानी प्रसन्नता थाय छे. तेवी पशुहिंसाथी थती नथी. अने अहिंसा समान उत्कृष्टो धर्म नथी. माटे शरीर, मन, वाणी एत्रिकरण यांगवडे भूतप्राणिमात्रनी हिंसानो त्याग करो. एम भागवत पुराणमां कहेलुं नारदजी वचन ( पां. नं. उपलाना श्लोक नदद्याई० मांजुओ )
याज्ञवल्वयस्मृतौ अ० १ श्लोक ४–५ पुराणन्यायमीमांसा धर्मशास्त्रांगमिश्रिताः वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनांगिरा: यमापस्तं संवर्त्ताः कात्यायनबृहस्पती ॥ पराशरव्यासशंखलिखितौं दक्षगौतमो ॥ शातातपो वशिष्टश्च धर्मशास्त्रप्रयोजकाः
याज्ञवल्क्य स्मृतिमां कह्युं छे के पुराण, न्याय, मीमांसा, धर्मशास्त्र, ए चार ४ वेद अने तेनां अंगद मळी कुल १४ चौद विद्यानां अने धर्मनां रहेवानां स्थान छे. अने मनुआदिक स्मृतिओ ए धर्मशास्त्र छे, माटे प्रथम गणावेला पुराणमां सर्वोपरी श्रीमद्भागवतनुं प्रमाण आ प्रश्नउत्तरमा प्रथम दाखल कर्यु छ. अने पशुने बदले लोटनो पशु करी तेने मारे तो कायिक हिंसानो त्याग थयो पण मन वचनयी हिंसानी प्राप्ति थई पण ते
पुराणना वचनमां
तो ऋण प्रकारे हिंसानो त्याग करवो लख्यों छे.
मनुस्मृतौ
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com