SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ नं० २८. रामानुजसिद्धांतमताचार्यनो अभिप्राय. __श्रीमते रामानुजाय नमः उपवीतनम् ऊर्ध्वपुंडूवतम् त्रिजगत्पूर्णफलं त्रिदंडहस्तं शरणागतसार्थवाहमीडे शिखया शेखरीणाम् पतिम् यतीनाम् यस्मिन् जगात जगदुपादानकारणभूतम् श्रियः पतिम् परं परमपुरुषा उपासते ॥ तदुपासनयैवापवर्गश्रेणीमहमाहमित्याब्रह्मस्तम् भो आं. तर्गता अधिरो हन्ति ब्रह्मादयः ॥ कारणायंतरा कार्याद्यनुपपत्तेरितिन्यायस्य प्रत्यक्षानुभवत्वेनैककायत्वावच्छिन्नं प्रत्यनेकपदार्थस्वावच्छिन्नत्वस्य प्राग्भावापत्तियोगित्वात् न केषामपि तत्र प्रवृत्तिः। प्रवृतेऽपि फलाभाव इति चेन्न प्रकृतविषयेकार्यकारणभा. वस्यासंगतत्वेऽपि प्रयोज्याप्रयोजनभावेनोपपत्तै ॥ सर्वप्रसमंजसं तथा च मोक्षप्रयोजकीभूतमपंक्तिप्रपत्यादीनामधिकारिणः एतत् प्रमाणं बोधयामि॥१॥ श्रीरंगलक्ष्मणमुनीश्वरकृतप्रबंधगूढार्थ बोधनकृतसमभूधदात्मा ॥ श्रीरंगराजगुरुवर्यकृपात्तबोधम् गोपालवर्यगुरुशेखरमाश्रयध्वम् ॥२॥ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ॥ मात्स्यं कौम तथा लिंगं शैवं स्कांदं तथैव च ॥ आग्नेयं च षडेतानि तामसानि निबोध मे ॥ ब्रह्मांडं ब्रह्मवैवर्त मार्कंडेयं तथैव च ॥ भविष्यं वामनं ब्राह्मं राजसानि निबोध मे ॥ वैष्णवं नारदीयं च तथा भागवतं शुभम् ॥ गारुडं च तथा पानं वाराहे शुभदर्शने ॥ सात्विकानि पुराणानि विज्ञेयानि शुभानि वै॥ सात्विका मोक्षदाः प्रोक्ता राजसाः खर्गदाः शुभाः ॥ तथैव तामसा देवि निरयप्राप्तिहेतवः ॥ तथैव ऋषिभिः प्रोक्ताः स्वतप Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy