SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ माधार-निर्णयसिन्धु परि २ पत्र ५० पृ० १ पंक्ति ५ तदुक्तं कालिका पुराणे कुष्माडमिक्षुदंडं च मांसं सारसमेव च एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा रुद्रयामलेऽपि । छागाभावे तु कूष्माडं श्रीफलं वा मनोहरं वस्त्रसंवेष्टितं कृत्वा छेदयेत् छुरिकादिना अवश्यंविहितो यत्र बलिस्तत्र दिजः पुनः मोक्षधर्म अ० २७२ टीकाशयः गुझे च-अथश्वोभूतेष्टकाः पशुना स्थालिपाके श्लोक १३-२० न वेति पशुस्थाने विधानमवगंतत्वं तस्मान्न हिंसायज्ञः श्रेयान् ॥धर्म० कूष्मांडो वलि०॥ ए वचनो जोतां पशु वधनी जग्याए कुष्मांड वष श्रीफल वध विगेरे करवाथी तेने तुस्यज थयुं एम कहेवामां कांई वांधो नथी केमके छागसमाः एम खुल्लु लन्युं छे. उपर पण अवश्य बलिनी जग्याए अवश्यं विहितोयत्र ए श्लोकमां पिष्ट-घृत-इक्षुदंड वीगेरे बताव्यां छे ते तेनी तुल्य जाणवां अने कष्माडो बलिरूपेण एमां बलिरुपे मारा भाग्यथी मने कुमार मल्यो भने ते कुष्माड सवैरुपछे. एम खुल्लु बताव्युं छे. प्रश्न ७ नो उत्तर. पशुवध करवाने बदले ते पशुने ते देवनी भागल लांबी प्रदक्षणा करावी पूजा करी रमतो कोईबी जग्याएं मुकी देवो पण मारवो नहीं. भने ते करवाथी ते क्रिया परिपूर्ण थई तु गणवामां कांई पण वांधोज नथीं ते विषे आधार. मोक्षधर्म अ० २७२ श्लो० १३ । सत्येन स परिष्वज्य संदिष्टो गम्यतामिति ॥ टीकायां सत्यसंज्ञ अयाचत मानौ प्रक्षिपति प्रार्थितवान् ततो हिंसाया दोषपर्यग्निकुतानारण्यानुन्सृजन्ति इति शास्त्रद्रष्टया सत्येन स मृगान्परिवज्य एतेन आलंभादि पर्यग्निकरणान्तं लक्ष्यते-भागवते स्कन्ध ११ अ० ५ श्लो० १३-तथापशोरालभनं न हिंसा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy