SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ३८ मिव सवकमसु ज्योतिष्टोमादिष्वपि नराः कामकारादेव पशून् हिंसंति न तु शास्त्रात् ॥ अ० २६५ श्लोक ८ ५० १३१ यदि यज्ञांश्च वृक्षांश्च यूपांश्चोदिश्य मानवाः॥ वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥ सुरांमत्स्यान्मधुमांसमासवं कृशरौद्धनं धूतः प्रवर्तितं ह्येतत नैतद्वदेषु कल्पितं || मानान्मोहाच लोभाच्च लोल्य. मेतत्प्रकल्पितम् भागवते ॥ हिंसाविहारात्यालब्धैः पशुभिः स्वसुखेच्छया ॥ यजन्ते देवता यज्ञैः पिदन्भूतपतीन् खलाः स्कं० ११ अ. ५ श्लोक ८ यजत्यसृष्टान्न विधानदक्षिणं वृत्यै परं नति पशूनतद्विदः ॥ श्लोक० १४ ॥ पशून्द्रुह्यंति विस्रब्धाः प्रेत्य खादन्ति ते च तान् स्कन्ध ॥ ५॥ ये विह वै दांभिका यज्ञेषु पशून्विशंसंति तान् ॥ अगर हिंसा मान्य होततो विशेष वचन बतावत चंडीपाठना अध्याय १३ ना श्लोक ९ मामा चन्द्रवृत्ति टीकामां लख्यु छ के तपश्चरण कालमां परनी हिंसाथी दोष मानी सुरथ राजा ए पोताना गात्रथी रुधिर काढी बलि प्रोक्षण करी अर्पण कयु तेथी एम जणाय छे के तेणे ज्यारे परनी हिंसाथी तप, फल नहीं थाय एम जाणी परहिंसा न करी तो नवरात्रीव्रत तें शुं तपश्या नहीं अने ते तपश्चर्या पर हिंसाथी न करवी अने कलीयुगमां एवां कर्मथी दुर रहेवू एम धर्मसिंधुमां तथा निर्णयसिन्धुमां कलिवर्ण्य प्रकरणमा चोखो निषेध बतावे छे. अने युगना भेदे धर्मनो भेद स्वीकारवो ते मोक्ष धर्ममां कां छे. युगभेदेन धर्म भेद इति वली नीचेनां वचनो जुवो के अवश्यतानो आग्रहजाय. देवी भागवत टीकायां कालिकापुराणवाक्यं सिंहव्याघ्रादिकं दत्वा चात्महत्या मवाप्नुयात् ॥ मद्यं दत्वा बाह्मणस्तु ब्राह्मण्यादेव हीयते ॥१॥ अवश्यं विहितो यत्र बलिस्तत्र द्विजः पुनः॥ पिष्ठेनापि घृतेनापि निर्मितस्तु समर्पयेत् ॥ २॥ धर्मसिंधौ परिच्छेदबीजो पत्र ३१.पृष्ठ.२ पंक्ति २ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy