SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २७ तिमंगुलं ॥ स्तब्धोबृहद्वधात्मानी कर्मनावैषियत् परम् ॥ अत्र टीका त्वं महामूखोऽसीत्याह ॥ आस्तीर्येतिबृहद्वधात् बहुपशुवधात् मानी यज्वाहमित्यहंकारी अतस्तब्धो अविनीतः सन् कर्मनावैषीत्युपसंहृतम् ॥ पञ्चम स्कन्धे अथकदाचित् वृषलपतिः चंद्रकाल्यै पुरुषपशुमालभता अपत्यकाम इत्युपक्रम्याथ वृषलराजपतिः पुरुष. पशोरमृगासवेन देवीभद्रकाली यक्ष्यमाणस्तदत्रिमंत्रितमसिमतिकरालं निशितमुपाददे इति मध्ये उक्त्वा सहसोचचाल सैवदेवी भद्रकाली तेनैवासिना छिन्नमस्तकानामसृगासवं निपीय मदविव्हलोच्चस्तरांखपाषदैः सह जगौ ननत विजहार च शिरः कन्दुकलीलया एवमेव खलु अत्रिचारक्रमः कात्स्येनात्मनि फलतीत्युपसंहारेण भद्रकाल्याऽयुपदेशेनापि अन्यहिंसाप्रवृत्तिमात्रमपि स्वस्यप्राणनाशाद्यपकाराय भवतीति स्पष्टमुक्तम् । एकादशस्कंधे लोके व्यवायामिषमद्यसेवेत्यादिना न हिंस्थात् सर्वाणि भूतानीति श्रुत्यर्थाभिप्रायसहरुतं हिंसायाः अत्यन्तनरकदायक खेनाकर्तव्यत्वमेव प्रतिपादितम् तत्रैव, नहितत्रचोदनेत्यनेन वाक्येन धर्मत्वलक्षणानाकान्तत्वबोधेन श्येनेनात्रिचरन् यज्ञंसेवेत अनर्थकारित्व मेवेत्युक्त प्रायं भवति ॥ भगवद्गीतामां अ० १८ श्लोक २५ ॥ श्लोक ॥ अनुबन्ध क्षयं हिंसामनपेक्षं च पौरुषम् । मोहादारभ्यते कर्म तत्तामसमुदाहृतम् इति । टीका-हिंसां परपीडामनवेक्ष्य यत् कर्म आरभ्यते तचामसं दुःखदायकमितियावत् ॥ अत्र कचित् पूर्वोक्तस्थलेषुत्वया ध्वरेत्यादिविशेषणादीनि अविवक्षितानि इति गृहं संमार्टीतिवत् इत्यवधेयम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy