________________
नं. ५ शास्त्री बद्रीनाथ त्र्यंबकनाथनो अभिप्राय. मेहेरबान साहेब, प्राणजीवन मेहता. चीफ मेडीकल ओफिसर साहेब एम. डी.
धर्मपूर स्टेट. वडोदराथी ली. शास्त्री. बद्रीनाथ त्र्यबकनाथना आशिर्वाद वांचशो. विशेष आपना महाराजा तरफथी जे सात प्रश्नना उत्तर माग्या छे, तेने माटे यथा बुद्धि नीचे लखुं छु.
विजयादशमीने दिवसे महिषादि पशुवध करवाने शास्त्रोक्त विधि काइपण नथी. कुलाचार होय तोपण शास्त्रविरुद्ध कुलाचार होवाथी कहीपण पशुवध करवो नहीं.
केवल ऐहिक सुखभोगार्थे शास्त्रमां कोई दिवसे पशुवध करवाने को होय तोपण ते परिणामे अत्यन्त दुःखदायक छ, एम शास्त्रमा बहु ठेकाणे कयुं छे. भामवतमा. च. स्कं. अ. २५ श्लो. ७ नारद उवाच ।
भो भो प्रजापते राजन् , पशून् पश्य त्वयाध्वरे ।। संज्ञापितान जीवसंघान् , निघणेन सहस्रशः ॥१॥ एते त्वां संप्रतीक्षन्ते स्मरन्तो वैशसं तव ॥
संपरेतमयाकूटैस्छिन्दंत्युत्थितमन्यवः ॥२॥ अस्यार्थः एते मारिताः पशवः संपरेतं मृतं त्वां संप्रतीक्षन्ते ततश्चायः कूट: लोहकर्ममयः शृंगेश्छिन्दन्ति छेत्स्यति तत्रैवाने अत्रेममर्थमितिहासेन बोधयिष्य इत्याशयक अत्र ते कथयिष्येऽमुमितिहासं पुरातन मित्युपक्रम्य अ० ११ श्लोक ११ ईजेच क्रतुभिघोरैर्दीक्षितः पशुमारः ॥ देवान् पितृन्भूतपतीन, नानाकामो यथान्नवान् ॥ युक्केष्वेवं प्रमत्तस्य कुटुंबासक्तचेतसः । आससाद सवै काले इति अत्र टीका युक्तेष्वात्महितेषु कर्मस्वनवहितस्येति उत्का अ० १९ श्लोक ४९ आस्तीर्य दर्भेः प्रागः कात्स्न्यनक्षि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com