________________
हिंसा, विघ्ननी शांति माटे करीए तोपण विघ्नकारीज थाय. तेमज कुळाचार बुद्धिथी करीए तो पण कुलनो विनाश कर्या वगर रहेज नहीं. जे निर्दय पुरुषो देवताना बली अथवा यज्ञना मिषे प्राणीआने मारे छे. ते घोरान्त दुर्गतिने पामे छे.
आर्योने सर्वमान्य वेदोमां “मा हिंस्यात् सर्व भूतानि" (सर्वजीवोन नमारो) एवी श्रुति छे. उपनिषदोना सारभूत श्रीमद्भगवद्गीतामा अर्जुन प्रते श्रीकृष्णे कयुं छे.
पृथिव्यामप्यहं पार्थ वायावनौजलेप्यहं।
वनस्पतिगतश्चाहं सर्वभूतगतोप्यहं ॥ यो मां सर्वगतं ज्ञात्य न हिंसति कदाचन । तस्याहं न प्रणश्यामि, स च मां न प्रणश्यति ।
हे अर्जुन ! ९ पृथ्वीमां, वायुमां, अग्निमां, जलमां, वनस्पतिमा भने यावत् सर्व भूतोमां व्याप्त छ. जे मने सर्व व्याप्त जाणिने कदापि हिंसा करता नथी तेनो हुँ नाश करतो नदी भने ते मारो नाश करतो नथी. ज्यासकृत प्रसिद्ध महाभारतमा श्रीकृष्ण कहे छ के
सत्येनोत्पद्यते धर्मोदया दानेन वर्धते ।
क्षमया स्थाप्यते धर्मः क्रोधलोभाद्विनश्यति ॥ अर्थ:--सत्य थकी धर्मनी उत्पत्ति थाय छे, दया दानी वृद्धि थाय हे. क्षमावडे धर्म स्थिर थाय छे. क्रोध-लोभथी विनाश पामे छे. विष्णुपुराणनी साक्षी छे के
अहिंसा सर्वजीवेषु, तत्वज्ञैः परिभाषिता। इदं हि मूलं धर्मस्य, शेषस्तस्यैव विस्तरः ॥ प्राणिनां रक्षणं युक्तं, मृत्युभीता हि जन्तवः।
आत्मौपम्येन जानीहि इष्टं सर्वस्य जीवितं ॥ अर्थ:-तत्वज्ञानी पुरुषोए सर्व जीवोने विषे अहिंसा करवी एज धर्मर्नु मूछ कछु के. बाकी सत्यादिने तेनो ( दयाभतधर्मनो) विस्तार मानेलो छे. प्राणीमोनुं रक्षण करई मुक्त.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com