SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ खला ॥ भागवते नारदवाक्यं ॥ भो भो प्रजापते राजन् पशून् पश्य त्वयाध्वरे ॥ संज्ञापितान् जीवसंधान निघृणेन सहस्रसः ॥ एते त्वां संप्रतीक्षते स्मरंतो वैशसंतव ॥ संपरेतमयःकूटै छिंदत्युत्थितमन्यवः ॥ इत्यादि बहूनि वाक्यानि हिंसानिषेधपराणि सन्ति ग्रन्थविस्तरभया नात्र लिखितानि॥श्लोक ॥ मरुत्तंत्र॥न कर्तव्यं न कर्तव्यं न कर्त्तव्यं कदाचन ॥ इदन्तु साहस देवि न कर्तव्यं कदाचन ॥ प्रश्न ४ नो उत्तर-राजाओने ते अवश्य कर्तव्य नथी. अने ते न करवाथी को ई शास्त्रनो बाध लागतो नथी कारण के ते विषे उपर वाक्य लखेल छे के ते वामाचार शूद्रने के मूर्ख-अज्ञानीने करवा लायक छे. उक्तंच वामाचारो मदुक्तोयं सर्वः शूद्रपरःपिये न कर्तव्यो न कर्तव्यो न कर्तव्यः कदाचन ॥ मरुत्तंत्रे ॥ प्रश्न ५ नो उत्तर-ए हिंसानी प्रवृत्ति बंध करवाथी कोई जातनो राजाने तथा प्रजाने आपत्तियोग आवे एवं कोइ प्रख्यात शास्त्रमा कबुल नथी ने हिंसा बंध करवाथी सारु फल प्राप्तमान थाय छे, तेम घणे ठेकाणे कहेल छे. ते वाक्य लढें छु. तथा ते विशे केटलाक वाक्य उपर लखेल छे. श्लोक-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७-३८-३९-महाभारते॥ आयुरारोग्यमैश्वर्यत्यागभोगी यशानिधिःभवत्यभयदानेन चिरंजीवी निरामयः॥ प्रश्न ६ नो उत्तर-पशुवधविना तेनी प्रतिनिधि क्रिया करवाथी कोइ बलवान शास्त्रनी आज्ञानो भंग थतो नथी. कारण के अहिंसा रूढीथी प्राप्त छे, तेमां शुं शास्त्रनो भंग थाय ? कारणके एनो कोइ अंश वाममार्गने लायक पडे छे. ते शूद्रादि नीचने करवा लायक छे ते विशे आगळ लख्युं छे. अने ते हिंसानी बराबर क्रिया नीचे प्रमाणे छे. ___ श्रीशक्तिसंगमतंत्रे प्रतिनिधिः ॥ पायसंतुगजत्वेन मांजारत्वेकुलुत्थकं ॥ वृन्ताकंकुक्कुटत्वेन मेषत्वेन च तुम्बिका ॥ माहिषत्वेन मसूरान् उष्ट्रत्वेन च तुम्बिका ॥ तथाच रुद्रयामले ॥ छागाभावे च कूष्मांडं श्रीफलं वा मनोहरं ॥ वस्त्रसंवेष्टितं कृत्वा छेदयेत् छुरिकादिना ॥ श्रीमहाकालसहितायां ॥ सात्विको जीवहत्यादि कदाचिदपि नाचरेत् ॥ इक्षुदंडं च कूष्मांडं तथा रण्यफलादिकम् ॥ क्षीर पिंडैः शालिचूर्णैः पशुं कृत्वाचरेद्वलिं ॥ तत्तत्फलविशेषेण नान्यं पशुमुपानयेत्॥(कूष्मांडं महिषत्वेन छागत्वेन च कर्कटी मिति ॥ अवश्य कामना प्रयोगमां जीव हिंसाने बदले उपर प्रमाणे प्रतिनिधि करवा- कन्यु छे. ते प्रमाणे करवाथी तेटलुन फल प्राप्त थाय छे माटे अवश्य कर्तव्य होयतो प्रतिनिधियी ते उत्सव करवो, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy