SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नं. १८ लिंबडीवाला नागेश्वर नथुरामभट्टनो अभिप्राय. श्री श्रोत्तरव्यवस्था - प्रथम प्रश्ननो उत्तर-तत्र विधिए करीने कालिका पुराणमां पशु वध कह्यो छे. तेनां प्रमाण तथा वाक्य नीचे लखेल छे. निर्णयसिन्धौ-दुर्गापूजायां ॥ उत्तराभिमुखो भूत्वा, बलिं पूर्वमुखं तथा ॥ निरीक्ष्य साधकः पश्चादिमं मंत्र मुदीरयेत् ॥ १ ॥ पशुस्त्वं बलिरूपेण, ममभाग्या दुपस्थितः प्रणमामिततः सर्व रूपिणं बलिरूपिणम् ॥ २ ॥ चंडिका प्रीतिदानेन दातुरापद्विनाशनं ॥ चामुंडा बलिरूपाय, बले तुभ्यं नमोनमः ॥ ३ ॥ यज्ञार्थे बलयः सृष्टाः, स्वयमेव स्वयंभुवा ॥ अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे वधोऽवधः ४ अहीं मंत्रे करीने बलीदान कर्पु छे-एम कालीकापुराण - रुद्रयामल - देवीपुराणमां कहेल छे. ते सर्वे उपर लखेला बाक्यो आज कलियुगमां मान्य नथी तो ते क्रिया करवी एमां शुं कहेतुं ? ते प्रमाण नींचे लखेल छे. वरातिथिपितृभ्यश्च, पशुपाकं रणक्रिया ॥ दत्तौरसेतरेषांतु पुत्रत्वेन परिग्रहः ॥ १ ॥ यतेश्च सर्ववर्णेषु, भिक्षाचर्या विधानतः ॥ मांसदानं तथा श्राद्धे, वानप्रस्थाश्रमस्तथा ॥ २ ॥ दत्ताक्षतायाः कन्यायाः, पुनर्दानं परस्यच ॥ दीर्घकालं ब्रह्मचर्य, नरमेधाश्वमेधकौ ॥ ३ ॥ सौत्रामण्यादियज्ञेऽपि सुरापात्रग्रहस्तथा ॥ इमान्धर्मान् कलियुगे, वर्ज्यानाहु र्मनीषिणः ॥ ४ ॥ छागाभावे तु कूष्माडं, श्रीफलं वा मनोहरं । वस्त्र संवेष्टितं कृत्वा छेदयेत् छुरिकादिना ॥ एम निर्णयसिन्ध्वादि महा निबन्धे निर्णय करेल छे के न करवुं अने करेतो ते उपर लखेल सर्व धर्म उलटं विपरीत फळ आपे छे अने नरक प्राप्तीना हेतु थाय छे. श्रीमद्भागवतना दशमस्कंधमां दशनो अध्याय पशूनविधिनाला पेतभूतगणान् यजन् ॥ नरक नवशोदे ही गत्वा य/स्यु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034575
Book TitlePashu Vadhna Sandarbhma Hindu Shastra Shu Kahe Che
Original Sutra AuthorN/A
AuthorJain Shwetambar Conference
PublisherJain Shwetambar Conference
Publication Year
Total Pages309
LanguageGujarati, Hindi, English
ClassificationBook_Gujarati, Book_Devnagari, & Book_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy