________________
कः खल्वहमप्यस्मि कश्चन पुरुष इति पुरुषत्वाभिमानी परमाहतीभूय मानधराधरसमास्फोटितचारित्रपोतम्, मायाभामिनीम्रकुटीमङ्गभीषणमकरीदुराटोपपुच्छच्छटोच्छालितयमादिशीकरान्धकारितज्ञानेक्षणकाष्ठम्, इतस्ततः परिसर्पदुल्वणज्वालाजालजटिलक्रोधव्यालसंदष्टानेकप्राणधारकरम्बितम् , दुःख-लोलुपाऽहंकृतिप्रचण्डावर्तदुरावगाहम् , दुर्योधलोभनक्रचक्रभीषणम् , जीवाजीवादिद्रव्यपर्यायपाथस्तरङ्गप्रकरप्रपूरितम्, संसृतिपारावारं समुत्तितीर्घः संबुभुक्षुश्चानन्तचतुष्टयानन्दम् , कारिकामशेषक्लेशविच्छेदनस्य, दारिकां भवसन्ततेः, विधायिनी निःशेषदोषमोषस्य, दर्शयित्री पारमार्थिकपथम्य, आबिभ्रती निःसर्गसौन्दर्यम् अद्भूतां रसैः, परमपवित्रां कालदोषतः कीटैरुपभुज्यमानामन्धतमसे निपतितां मातरमिव जैनी भारती समुद्धर्तुं न यतेत ? । एवं च वृन्दिष्ठानां पन्यासपदधारिणाम् , प्रवाहानां करुणारसस्य, तीर्थानां चातुर्वैद्यानाम् , रोहणाचलानां गुणगणरत्ननिकरस्य, उद्धारकाणां भव्यजनस्य, प्रेष्ठानां मुनिजनलक्ष्मीकस्य विश्वजनीनवृत्तीनां गुरुगुरूणां तत्रभवतां पन्यासश्रीहर्षमुनीन्द्राणां प्रशिष्यः शिष्यश्च विदुषां श्रीमतां जयमुनिमहाराजानां सिद्धहेमव्याकरणपारदृश्वा चारित्रपात्रं शान्तात्मा संसारान्धकूपपातिकाभिर्निःसीमलोभवत्तिभिर्धनादेरदातॄन् शमशीलादिजुषान् मुनिमतल्लिकान् निन्दयद्भिर्दातश्चोन्मार्गगामिनः प्रत्यक्षतो दृश्यमानदोषान् प्रशंसयद्भिर्मातुरुद्धारेऽपि संसारपरम्परावर्धकं वैरमाभेजानैः पिशाचीयमहत्त्वाकाङ्क्षामात्रेण स्वमातरमिवाहती ब्राह्मी निष्ठुरं विध्वंसयाद्भर्महापुरुषौर्वघ्नसहनैः प्रतिहन्यमानोऽपि “विघ्नः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति, इमां जनविश्रुतां श्रुतिं सत्यत्वेन प्रतिष्ठापयन् “न जातु कामाद् न भयाद न लोभाद् । धर्म त्यज्येज् जीवितस्यापि हेतोः” इति वैदी वाचमनुरुन्धानश्च 'येन केनाऽपि मार्गेण जैनं प्रवचनं भजेत्' इत्यभियुक्तोक्ति संमत्य तत्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com