________________
पञ्चमः सर्गः। प्रययौ केन चित् साकं स्वैरिणीनां शिरोमणिः ॥२६॥ तदा त्वं चत्वरे पुर्या पौराणामग्रतोऽलपः। नूनं योगात्मना सार्ध सा ययौ स्वैरचारिणी ॥२६५।। अश्रान्तं पुरि तस्यां तत् सर्वत्र शापितं त्वया । कर्म बद्धं ततो लोहगोलकल्पं त्वया धनम् ।।२६६।। कर्मणा तेन जातस्त्वं जम्बुकः क्वापि कानने । स्तभोऽभूस्त्वं ततो मृत्वा ततोऽभूर्गणिकात्मजः ।।२६७।। मुखमौखर्यदोषेण सर्वत्र मृतिभागभूः। इदानीं त्वमभूर्भूमीदेवभूर्विशतकभूः ॥२६८॥ तत्कर्ममर्मणां शेषस्तवाद्यापि हि विद्यते । इति तस्य मुनेर्वाग्मिीतोऽहं भवसम्भ्रमात् ॥२६९।। तत् कर्म स्वं निराकर्तुं गुरोः कस्यापि सन्निधौ। आत्ततापसदीक्षस्तद्भक्तिप्रबोऽभवं भृशम् ॥२७॥ नित्यं ममाऽऽन्तरी भक्ती दृष्ट्वा तुष्टमना गुरुः । विद्ये प्रददौ तालोद्घाटिनी चाभ्रगामिनीम् ।।२७१।। दक्षधी: शिक्षयामास गुरुर्मामेवमेकदा। भाषणीया मृषाभाषा प्राणान्तेऽपि हि न त्वया ॥२७२।। ब्रूयाश्चेदनृतं तर्हि गत्वा नाभिमिताम्भसि । सहस्रमष्टाग्रं हृद्यविद्ययोरनयोः स्मरेः ॥२७३॥ न प्रयुज्या त्वया विद्या विना धर्माङ्गरक्षणम् । सुखेन स्वरलञ्चक्रे शिक्षा दत्वेति मे गुरुः ॥२७४।। प्राप्यानवद्ये ते विद्ये सद्यः प्रत्ययपूरिके। अपालय कियत्कालं तपस्यां तापसीमहम् ॥२७५।। क्रमेण कर्मवशतो व्यसनासक्तिमानहम् । उत्पश्य इव गुरूक्तं मार्ग हित्वाऽन्यतोऽचलम् ।।२७६।। अन्यदोद्यानमध्यस्थो मद्पप्राप्तकौतुकैः। स्त्रीजनैरहमेकाक्यऽमच्छि वैराग्यकारणम् ।।२७७॥ तदाहमलपं प्राणप्रियायाः सहसा मृतिः। मृत्तिकेव घटे दीक्षाग्रहणे कारण मम ॥२७८।। मृषाभाषां बभाषेऽहमित्यात्मौनत्यहेतवे। नाप्यकारे गुरुप्रोक्तं प्रायश्चित्तमहं च तत् ॥२७२।। स्तेयं विधाय तेनाथ चावासे पृथिवीपतेः। गच्छतो नाऽस्फुरद्विधा सा मम व्योमगामिनी ॥२८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com