________________
१७६
पार्श्वनाथचरित्रे
तदाकर्ण्य जगादेको हा हा कुर्वन् मुमुक्षुराट् । धिग् ज्ञानं परस्मिन् यदसदूषणरोपणम् ॥ २४८॥ श्रुतसाधुवचाः साधुमपृच्छं विनयादहम् । हो सुने ! किमशानं किं चाऽसदूषणार्पणम् ? || २४९ ॥ बुद्धं मया चरित्रेण ततोऽभाणि मुमुक्षुणा । हन्यन्तामित्यमी दुष्टा इत्युक्तया तव मूर्खता ॥ २५० ॥ कर्मभिः प्राक्कृतैर्नूनं हन्यन्तेऽत्र नरा अमी । आत्मभिर्भुज्यतेऽवश्यं कर्म प्राक्कृतमन्वहम् ॥२५९॥ भद्र ! त्वमपि प्राक्कर्मफलभाग् भविता खलु । इत्युक्तिभीरुको भिक्षुमप्राक्षं प्राकृतं पुनः ॥ २५२ ॥ तुष्टदृष्टिरभाषिष्ट स्पष्टवागिति मां मुनिः । अभूत् क्षेत्रेऽत्र भरते गर्जनाहं महापुरम् ॥२५३॥ चन्द्रदेवाभिधस्तत्र पुरे भूदेवभूरभूः । योगात्मेत्यपरः कश्चित् तत्राभूल्लोकविश्रुतः ॥२५४॥ तत्रैव वीरमत्याख्या श्रेष्ठिनो दुहितोद्धता । स्वेच्छादीक्षाविधौ दक्षं वैधव्यं साऽऽपदम्यदा ॥ २५५ ॥ ततः साऽभूत पुरे तत्र नित्यं स्वरविहारिणी । स्वैर्ये यन्मरणं पत्युः सितापातः स गोरसे ॥ २५६ ॥ भावयन्ती सुवोर्भङ्गान् कामिहन्मृगवागुरा । नरान् स्मरमयांश्चक्रे कटाक्षैरेव पांशुला ॥ २५७॥ बाढोवन्धितवक्षोजा स्मितधौतरदच्छदा । हस्तिनीव मदोन्मत्ता बन्धुकी बन्धुराऽभ्रमद् ॥२५८॥ भ्रमन्ती स्वैरिणी स्वैरं पुरे सा सिंहलाभिधम् । पुष्पचापमिवापश्यद् देवकं पुष्पजीविनम् ॥२५९॥ आसक्ता साऽभवत् तस्मिन् कान्तिः कान्तिपताविव । अवर्धिष्ट परा प्रीतिस्तयोर्मिलितयोर्मिथः ॥ २६० ॥ रहो रहः सेवमाना मालिना कुलटोदिता । सुभ्रु ! त्वत्पितरावत्र विघ्नं नौ क्रीडतोः सतोः २६१ ॥ मन्त्रयित्वेति तौ रात्रावज्ञातौ स्वपरिच्छदैः । जग्मतुर्नगरे क्वापि स्वेच्छाशर्माभिलाषिणौ ॥ २६२ ॥ तस्मिन्नहनि योगात्मा ययौ सोऽन्यत्र कुत्र चित् । अथैषा प्रासरत् पुषां वार्ता तैलमिवाम्भसि ॥ २६३ ॥ यत् सा श्रेष्ठिता कामकोलपल्वलकर्दमा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com