________________
१६८
पार्श्वनाथचरित्रेया स्यादायुष्मती कन्या साऽस्मै देया महात्मने । इति ध्यात्वा जगादेष खेचरः खेचरान् स्वकान् ॥११६॥ दृष्टाऽस्ति भरते क्षेत्र कन्या कापीदृशी दृशा । छेत्तुं न शक्यते यस्या जीवितं त्रिदशैरपि ॥११॥ इतो मृगाङ्कलेखाख्या तत्र चित्राङ्गदात्मजा । जगौ तातात्र कौशम्बी पूरस्ति प्रथिता भुवि ॥१९८॥ तस्यां च जिनदत्ताह्वः श्रेष्ठयस्ति श्रेष्ठतुष्टिभाक् । तस्यास्ति दुहिता प्रेयोदर्शना प्रियदर्शना ॥११९।। यस्या दास्यऽभवन्नित्यं रती सपश्रिया जिता । स्मरोऽपि स्वप्रियां दासी प्रेक्ष्य यस्यां तिरोदधे ॥१२०।। बाढं निर्बाधतस्तस्याः कौशम्बीमगमं पितः। तादृशीं स्त्री च यस्यां तां दृष्ट्वा तुष्टं मनो मम ॥१२॥ अयैकं ज्ञानिन कञ्चिदित्यपृच्छमहं तदा । अस्या मम वयस्याया भाविनः कति सूनवः ॥१२२।। इत्युक्त स मुनिः स्माह भद्रेऽसौ प्रियदर्शना । समादास्यति तपस्यां सूत्वैकं सुतमुत्तमम् ॥१२३।। अस्ति सा मत्सखी रूपश्रीपराभूतखेचरी। भूयादस्य प्रिया शानिषचःसत्यत्वकारणम् ॥१२४॥ चित्राङ्गदो निशम्यैतद्वचश्चतुरिमाश्चितम् । तत्र दाक् प्रेषयामास बन्धुं विद्याधरैः समम् ॥१२५॥ ते चाप्याकाशचारिणो सम्भूय बन्धुना सह । श्रयन्ति स्म तदुद्यानं नानाद्रुममनोहरम् ॥१२६॥ तत्र पार्श्वप्रभोश्चैत्यं प्रविश्य पुलकाङ्किताः। प्रणेमुः प्रतिमा बन्धुदत्ताधास्ते नभश्चराः ॥१२७॥ अथैकाग्रमनःस्थेषु स्थितेषु प्रतिमाग्रतः। जिनदत्तोऽभ्यगाश्चैत्यमचितुं मूर्तिमाहतीम् ॥१२८॥ अर्हद्विम्बमुखाम्भोजविन्यस्तनयनद्वयान् । संयोजितकरद्वन्द्वान् परमानन्दमेदुरान् ॥१२९॥ बन्धुदत्तमुखान् सिद्धानिमान मूर्तिपुरस्थितान् । दृष्टाऽतिहृष्टवान् श्रेष्ठी जैनानां यदसौ गतिः ॥१३०॥ (युग्मम्) जिनदत्तो जैनमुख्यः स सार्मिकवत्सलः । भूयो भूयः समभ्यर्च्य तानिनाय निजालयम् ॥१३१॥
परिचर्य यथोचित्यं बन्धुमुख्यान् नभश्चरान् । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com