________________
प्रस्तावः।
पदेशं कुबेरस्थात्माहाभावसाधनम्, गुरुणा च तत्प्रतिविधानम्, कुबेरस्य धर्मप्राप्तिः, वज्रवीर्यस्य संसारत्यागः, वज्रनाभस्य राज्य. शासनम् , स्वीयपुत्रस्य चक्रायुधस्य राज्यं वितीर्य क्षमंकरतीर्थकरान्तिकेः वज्रनाभस्य प्रव्रज्योररीकरणम; नरकादागत्य सर्पजीवस्य भिल्लभवप्राप्तिः, तस्य भिल्लस्य मृगयां यातः सम्मुखमागच्छतो मुनेर्दशनादमङ्गलबुड्या बाणप्रहारेण पोडाकान्तस्य वज्रनामर्षेः शुक्ल. ध्यानेन मध्यग्रेवेयकगमनम् ,कुरङ्गाह्वेन तेन भिल्लेन स्वबलप्रशंसनम्, भिल्लस्य. सप्तमनरकावाप्तिः, बज्रनाभीवस्य देवभवे कालातिक्रमवर्णन च।
तृतीय सर्ग। जम्बूद्वीपस्य प्रान्विदेहस्थ सुरपुरनाम नगरम्, तन्नृपतिं वज्रबाहुम् तत्प्रियां सुदर्शनां च निवण्य वज्रनाभजीवस्य चतुर्दशस्वप्नसूचितं सुदर्शनाकुक्षावतरणम् स्वर्णबाहुरित्यभिधाविधानम् स्वर्णवाहाः शरीरा. वयववर्णनम्,बतं जिघृक्षुणा वज्रबाहुना स्वर्णवाहवे राज्यं गृहीतुं कथनम्, स्वर्णबाहवे सार्थशनाश्वापढौकनम्, प्रतिकूलशिक्षितेनाश्वन राज्ञो वेगाद् हरणम्, वल्गामांचनेन सप्तः स्थितिम्, सरोवरदर्शनम्, तत्र साश्वं स्नात्वा क्रोडाकाननं प्रविश्य विश्रम्य राज्ञो मुन्याश्रमं प्रति गमनम् नृपतेः दक्षिणचक्षुषः स्पन्दनम्, ससखीकान्तादर्शनं,कान्तागवर्णनम् रानः कान्तामयत्वम्, कुमारिकायाः कडुल्लिसेचनव्यापृतिः, राज्ञो विचारः, सरोरुहभ्रान्त्या अभिमुखं समापतन्तं षट्पदं निवारयितुमक्षमया कुमारिकया सख्यै त्राणयाचनम्, सख्या स्वर्णवाहुमृतेऽ न्यस्य त्राणाक्षमत्वकथनम् श्रुत्वा तयोरग्रे स्वर्णबाहोः प्राकट्यम् राज्ञा कल्याणादिप्रच्छनम्, सख्या राज्ञे निवेदनम्. आतिथिमावद्य राज्ञेऽापंणम्, सख्या कुलादिकं पृष्टेन राज्ञोत्तरकरणं चोपवर्णितम् । राक्षः कुमारिकाविषयकप्रश्नः, सख्या सविस्तरमुत्तरार्पणम् , राज्ञः सैन्यस्यागमनम्, राज्ञस्ततोऽपसरणम् कन्यां पद्मामादाय सख्या स्वस्थानगमनम्, सख्या पद्मामातुलस्य गोलवाख्यस्यर्षे राजागति-वार्तालापकथनम् , गोलवस्य राजाने गमनम्, प्राप्तसत्कारेण गोलवेन स्वस्वसुः पुत्र्याः पाणिग्रहणप्रार्थनम्, राज्ञा तत्स्वीकारः, तत्र पद्मोत्तरस्य पद्माभ्रातुरायातिः, वैताट्ये गन्तुं प्रार्थनम्, कुलपत्यादि प्रणिपत्य राक्षस्तत्र गमनोद्योगः, पद्मया मातुलस्य मातुश्च बाल्यकृतमन्तुक्षमा. प्रार्थनम्, तन्मातुः प्रतिवचनम्, नन्दया सख्या सह विमानारोहणम्, राक्षो वैताढये गतिः, तत्र राज्यप्राप्तिः, पुनः स्वनगरायातिः, पाया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com