________________
(१००)
व्याख्या - शाखा विशाखयोः एतन्नामक पात्रयोः काष्टयोः पलाश निर्मितयोः ऊद्धाधो मुखीभावावस्थितयोः आवाराच्छादनयोः मध्ये तांत्रपां अवसज्य संस्थाप्प अम्पुक्ष्य जलपातैः श्रपयेत् पचेदिति ॥ २७ ॥
व्याख्या - प्रश्च्युतितायां प्रक्षारितायां तस्यां वपायां विशसथ गां विगतचरमां कुरूथ इति ब्रूयात् ॥ २८ ॥
भाषार्थ - और निकाली हुई वपाको शाखा विशाखा नामक पलाशकी लकडीका बनाया हुआ ढक्कन के आधार पर रख कर जलसे सामान्य रुपसे धोकर अग्निसे सिद्ध करे ॥ २७ ॥ इधर उस गौके नाभिके समीपसे काट कर मेद निकाल इस गौके चमडा निकालने की आज्ञा करे ॥ २८ ॥
66
यथा न प्रांगनेभूमि शोणितं गच्छेत् ॥ २९ ॥ ” ५८ ताम मिघ यदगुद्वास्य प्रत्यभिघारयेत् ॥ ३० ॥ " स्थाली पाकावृता वपामवदाय? स्विष्टकृदावृता a. sष्टकायै स्वाहेति जुहोति ॥ ३१ ॥ "
व्याख्या - परंतंत्र विशशने सात मिदंमवलस्व्यं अग्नेः प्राक् पुरतः भूमिं शोणितं यथा न गच्छेत् इति ॥ २९ ॥
व्याख्या–चितां पक्कां वपां अमिघार्य घृतेन उदक् अग्ने उत्तरतः उद्वास्य संस्थाप्य प्रत्यभिघारयेत् पुनघृतेनैवाभिघारण कुर्यात् ॥ ३० ॥
व्याख्या - ततः शैत्येन कठीनीभूतां तांवपां स्थालीपाक त्या स्विष्टकृत्या वा अवदानेन अवदाय कर्त्तयित्वा कत्ति - तमंश गृहीत्वा " अष्टकायै स्वाहा " इति मन्त्रेण तत्र अग्नौ जुहोति जुहुयात् ॥ ३१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com