________________
भावार्थ-उक्त गां मारे जाने पर ::: " मंत्रसे होम करे ॥ २४ ॥
" पस्नी चोदकमादाय पशोः सर्वाणि स्रोतांसि प्रक्षालयेत् ॥ २५ ॥" .: व्याख्या-च अपि तदवपत्नी यजमानस्य उदकं आदाय पशोः संज्ञप्तस्य सर्वाणि स्त्रोतांसि चक्षुरिंद्रियादीनि पक्षालयेत् ।। २५ ॥ . . . . . .
- भाषार्थ-एवं यजमानकी स्त्री जलसे उस कटे शिरवाली गौके नेत्र आदि इंद्रिय अच्छे प्रकार धोवे. 'माथेमें नेत्रादि साथ, चार स्तन, नाभि, कटीदेश, गुरदेश, ये चौदह स्थान हैं ॥२५॥ ___ " अग्रेण नाभिं पवित्रे अन्तर्धायानुलोममाकृत्य वपामुद्धरन्ति ॥ २६ ॥”
व्याख्या-अग्रेण नाभि नामेरग्रतः नाभिसमीपे पवित्र अंतर्धाय अनुलोमं यथास्यात्तथा आकृत्य क्षुरेण निम्नाभिगामि कर्त्तनं कृत्वा ततः वां मेदसं उद्धरन्ति उद्धरेयुः
॥ २६॥ . ... भावार्थ-नाभिक समीप पवित्र द्वय छीपा कर लोमानु
सरण क्रमसे छुरेसे निन्नगामिचालनसे काट कर उसमेंसे वपा ( चरखी ) निकाले ॥ २६ ॥
" ताशाखाविशाखयोः काष्ठयोरवसज्याभ्युक्ष्य अपयेत् ॥ २७॥" - "प्रच्युतितायां विशसथेति भूयात् ॥ २८ ॥ " .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com