________________
जैनरत्न-व्याख्यानवाचस्पति-श्रीलब्धिविजय
७.1999
गुणस्तुत्यष्टकम्।
" शार्दूलविक्रीडितम् । "
HREEEEEEFEFFEFFEEEEEEEEEEEEER FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
___ जज्ञे यस्य हि बालशासन इति ग्रामे प्रसिद्ध जनिः, मोती यजननी च यस्य जनकः पीताम्बरः श्रेष्ठिराट् । : ..... ___तं जैनागमतत्त्वदर्शिनमहो वैराग्यरङ्गाञ्चितं, भो भव्याः! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम्।१ ___नन्देष्वङ्कधराप्रमे स्थितवति श्रीविक्रमाद्वत्सरे, * दीक्षा संसृतिनाशिनी तु कमलाचार्यस्य पार्श्वेऽग्रहीत् ।
संयम्याक्षकदंबकं प्रतिदिनं धत्ते च यः सन्मतिं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।२।
व्याख्यारञ्जितचित्तवृत्तिरखिलः संघोऽनघश्चैडरो, व्याख्यागिष्पतिरित्यदात् पदमलं यस्मै यथार्थ किल ।
रात्रीनायकसप्तनन्दवसुधावर्षे शुभे वैक्रमे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।। __दुर्वार्यार्यसमाजयुक्तिपटलीविभ्रान्तचेतःस्थिति, जित्वा वादिसमूहमाप भुवने यः कीर्तिमिन्दूज्ज्वलाम् ।
FREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com