________________
ભાગવતના વિશાળ પ્રવાહ
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ॥ ऋषयः – नैष धर्मः सतां देवा यत्र वध्येत वै पशुः ।
शान्ति. -३३६; १०, १२. ३३७; ५.
८. यस्य प्रसादं कुरुते स वैतं द्रष्टुमर्हति ।
न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथंचन ॥
शान्ति ३३६; २०, ५४.
८. अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् ।
१०. ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ॥
૫૭
शान्ति ३४१; ३४.
११. एष माता पिता चैव सर्वेषां प्राणिनां हरिः ।
भीष्म. ६६; ३९.
१२. राधाष्जुन : 'महाभारत', पृ. २०.
·
१३. ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः । भये महति मनश्च पाति नित्यं जनार्दनः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
- शान्ति. ६७; १७.
भीष्म. ६७; २४.
१3क. तुलसीदलमात्रेण जलस्य चुलुकेन वा ।
विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ गौतमतन्त्र (ભક્તવત્સલ ભગવાન માત્ર તુલસીના એક પાંદડા સાથે કે પાણીના એક ખેાબા સાથે પેાતાના પડ ભક્તને વેચે છે.)
सरभाव : श्री. ९; २९.
१४. गीता १८ ४५-६ ९; २९. ९; ३२. ८; ३०. ५; १८. १५. शुनि नापवित्रापकारितादिनिश्चयः । श्वपाके च न पापापवित्रादिधिषणा । गी. ५; १८ - अभिनवगुप्तव्याख्या.
१९: राधाकृष्णुन: ' गीतादर्शन', पृ. १८, ९७.
१७. हुनाथ सिंह: 'धो स्यरस डेरीटेन आई इंडिया', व. २, ५. ९४.
१८. निवेहिता: ' वेष ।ई इंडियन साई', पृ. २१०.
www.umaragyanbhandar.com