________________
કેટલીક ઇતિહાસ થા चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥
૧૧
अनु. ५५; ३३-४.
२४. चौरो वा यदि चाण्डालः शत्रुर्वा पितृघातकः । वैश्वदेवे तु संप्राप्ते सोऽतिथिः स्वर्गसंक्रमः ॥
पारा. १; ६२.
-
२५. युधिष्ठिर - अयं श्वा भूतभव्येश भक्तो मां नित्यमेव हि । स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ अनार्यमार्येण सहस्रनेत्र शक्यं कर्तु दुष्करमेतदार्य । मा मे श्रिया सङ्गमनं तयाऽस्तु यस्याः कृते भक्तजनं त्यजेयम् ॥ तस्मान्नाहं जातु कथंचनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र || धर्म – अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया । अनुक्रोशेन चानेन सर्वभूतेषु भारत । अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया । तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः ॥ अतस्तवाक्षया लोकाः स्वशरीरेण भारत । प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ||
महाप्रस्थानिकपर्व ३, ७, ९, ११, १८, २० -२. २९. निवेहिता : 'ध वेष भई इडियन सार्ध, पृ. ११३ - ४.
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com