________________
અસ્પૃશ્યતા
२१. पंचरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ।
कूर्मपुराण - उत्तरार्ध १६.
२२. अयस्कारः स्वर्णकारस्तक्षा पाषाणवर्धकः । कांस्यताम्रकरस्तन्तुवायश्च ध्वजिनोऽन्त्यजाः ॥ शौनक २३. अन्त्यजस्य तु ये वृक्षा बहुपुष्पफलोपगाः ।
उपभोग्यास्तु ते सर्वे पुष्पेषु च फलेषु च ॥ अत्रि. २०५. २४. रजकी चर्मकारी च लुब्धकी वेणुजीवनी | चातुर्वर्ण्यस्य तु गृहे त्वविज्ञातानुतिष्ठति ॥ ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्धमेव च । गृहदाहं न कुर्वीत शेषं सर्व च कारयेत् ॥
३५
पारा. ६; ४४-५.
२५. अविज्ञातस्तु चाण्डालो यत्र वेश्मनि तिष्ठति । विज्ञाते तूपसंन्यस्य द्विजाः कुर्युरनुग्रहम् ॥ कुसुंभगुडकार्पासलवणं तैलसर्पिषी ।
"
द्वारे कृत्वा तु धान्यानि दद्याद्वेश्मनि पावकम् ॥
सेन, ६; ३४, ४०.
२९. आले : खेल्न, पृ. १७१-२. २९. वर्धकी नापितो गोप आशापः कुम्भकारकः । वणिक् किरातकायस्थमालाकार कुटुम्बिनः ।
एते चान्ये च बहवः शूद्रा भिन्नाः स्वकर्मभिः ॥ वेदव्यासस्मृति १; १०- १.
अहीं वाज ́ह, गोवाज, दुलार, वलिङ, डायस्थ मने भाजानी लेड शितने पशु शूद्रनो मे पेटाविभाग गणान्या छे. अनु. ( ३५; १७- ८ ) भां छेडे भेडस, द्राविड, बाट, अन्वशिर, शौलिउड, हरह, हार्व, और, રાબર, ખખ્ખર, કિરાત અને યવન એ બધા મૂળ તા ક્ષત્રિય જાતિના હતા; પણ બ્રાહ્મણના કાપ સહન ન થવાથી શૂદ્ર થઈ ગયા. પત્ર (૭૩; २०) भांशित ' पराभवाणा' ( उश्रविभा: ) उबेला छे.
२७. अणे : ' धर्मशास्त्रवियार' ( मराठी ).
२८. आ. श्री. ध्रुव : 'आयो। धर्भ' ', पृ. ४९१.
२९. वैध : 'भिडीवस हिंदु इडिया' वो 3, पृ. 3४3.
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com