________________
શૂદ્રના અધિકાર
१२. आधावेति शूद्रस्य मस्तु शुद्रस्येति सोमे पयोत्रतस्थाने । का. श्री. सु. १, ४, ५ नी टीका.
१३. पञ्चयज्ञविधानं तु शूद्रस्यापि विधीयते । तस्य प्रोक्तो नमस्कारः कुर्वन्नित्यं न हीयते ॥
--
१४. आले : सेनन, पृ. १५५.
१५. छ. ४; २; ३.
१९. छां. ४; ४.
१७. ऐ. ब्रा. सायणभाष्य उपोद्घात.
१८. छागलेय उपनिषद. ऐ. बा. ६; ५. ब्र. सु. १ ३; ३४. १७. तांडयमहाब्राह्मण १४; ६; ६.
२०. गणिकागर्भसंभूतो वसिष्ठश्च महामुनिः ।
૧૯
लघुविष्णु. ५; ९.
तपसा ब्राह्मणो जातः संस्कारास्तत्र कारणम् ॥ जातो व्यासस्तु कैवर्त्याः श्वपाक्यास्तु पराशरः । बहवोऽन्येऽपि विप्रत्वं प्राप्ता ये पूर्वमद्विजाः ॥ २१. अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।
शार्ङ्ग मन्दपालेन जगामाभ्यर्हणीयताम् ॥ एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रस्तयः । उत्कर्ष योषितः प्राप्ताः स्वैः स्वैः भर्तृगुणैः शुभैः ॥
मनु. ९; २३ - ४. ટીકાકાર રાધવાનદે લખ્યું છે કે વસિષ્ઠ ચાંડાલીને પરણ્યા હતા. वसिष्ठश्चाण्डालीमुपयेमे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२२. धुर्ये : 'अस्ट अँड रेस इन इडिया', ५. प८-८.
२३. योजन, पृ. ७१. वणी लुखो राधाट्टष्णुन: 'बिहु धर्म', ५. १३०-१.
२४. टी. आर. वेंउटराम शास्त्री : 'धी स्यरस हेरीटेन भई इंडिया', वो १भांना स्मृतिमा विषेने से.
२५. तस्माच्छूद्रः पाकयज्ञैर्यजेतावतवान्स्वयम् । पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥
www.umaragyanbhandar.com