________________
હિરપ્રવેશ અને શાસ્ત્રા
यथा विश्वानि भूतानि दृष्ट्या भूर्यासि प्रावृषि |
सृज्यन्ते जंगमस्थाने तथा धर्मा युगे युगे ॥ शान्ति. २३२, ३९. ४. अद्यत्वे य एवंविधैर्गुणैर्युक्त ईदृशेनैव च हेतुना ग्रन्थमुपनिबध्नीयात् स उत्तरेषां मन्वादिवत् प्रमाणीभवेत् । मेधातिथि • मनुभाष्य
• ५. राधाहृष्ट्णुन : 'हिंदु लवनदर्शन', पृ. १३६.
९. बरिहास भट्टाचार्य : 'धी उन्डेशन्स आई शिविग इथ्सि', ५. २०.
સરક
७. कुरु कर्मैव तस्माखं पूर्वैः पूर्वतरं कृतम् । गीता ४; १५. ८. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ गीता ३; २१. ७. विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ मनु २; १. १०. वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ मनु २; ६. ११. अहिंसा सत्यमस्तेयमकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥
भा. ११; १७; २१.
१२. 'धर्मसंस्थापन', ५. ९२.
१३. 'रिन धु', १२–३–'33.
१४. राधाकृष्णन : 'हिंदु वनहर्शन', ५. १३९. १५. उपमन्युकृतशिवस्तोत्र ३.
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com