________________
મંદિર પ્રવેશ અને શા इति तस्मै वरं दत्त्वा श्रियं चान्वयवधिनीम् ।। बलमायुर्यशः कान्ति निर्जगाम सहाग्रजः ॥
भा. १०, ४१; ३७, ४३-५२. २. नाहं वसामि वैकुण्ठे योगिनां हृदये न च ।। ___ 'मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥ नारदपाश्चरात्र 3. ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ।
विष्णुभक्तिसमायुक्तो शेयः सर्वोत्तमोत्तमः ॥
૪. આ વાર્તાઓનું વસ્તુ ગોરખપુરના ગીતા પ્રેસે પ્રસિદ્ધ કરેલા હિદી પુસ્તક “ભક્તસમરત્ન” પરથી લીધું છે.
५. अन्त्यजा अपि तद्राष्ट्र शङ्खचक्राकधारिणः ।
सम्प्राप्य वैष्णवी दीक्षा दीक्षिता इव संबभुः ॥ १. शिवलिङ्गसहस्राणि शालग्रामशतानि च ।
द्वादशकोटयो विप्राः श्वपचं त्वेकवैष्णवम् ॥ આ લોક નાભાજીની ભક્તિમાળ” ઉપરની, પ્રિયાદાસજીની, ટીકામાં 'तिहास'माया बनसो .
७. हरेरभक्तो विप्रोऽपि विज्ञेयः श्वपचाधिकः ।
हरेभक्तः श्वपाकोऽपि विज्ञेयो ब्राह्मणाधिकः ॥ प. पु. ८. शास्त्रागमविहीना च भक्तिर्मयि समर्पिता । शुभमेवावहेत्पुंसो मूर्खस्यापि न संशयः ।।
परमसंहिता १; ८५. ६. व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का
कुन्जायाः कमनीयरूपमधिकं किं तत्सुदाम्नो धनम् । वंशः को विदुरस्य यादवपतेरुग्रस्य किं पौरुषं भक्त्या तुष्यति केवलं न च गुणैर्भक्तिप्रियो माधवः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com