________________
१११
મંદિર પ્રવેશ અને શા १२. अन्तः शाक्ता बहिः शैवाः सभामध्ये च वैष्णवाः ।
विचरन्ति महाधर्ता नानारूपधराः कलौ ॥ १३. भांडार : शैवी वि०'. १३क. वेदैविहीनाश्च पठन्ति शास्त्रं शास्त्रेण हीनाश्च पुराणपाठाः । . पुराणहीनाः कृषिणो भवन्ति भ्रष्टास्ततो भागवता भवन्ति ।
अत्रि. ३८२. १४. “धर्मशास्त्रवियार' (भराडी). १५. श्रुतिर्हि भिन्ना स्मृतयो विभिन्ना नैको मुनिर्यस्य मतं न भिन्नम् ।
नैको मुनिर्यस्य मतं प्रमाणं धर्मस्य तत्त्वं निहितं गृहायाम् ॥ ११. वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ मनु. २, ६. . १७. राधान:
नाशन', ५. १३९. १८. सिन्धुसौवीरसौराष्ट्रास्तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गाश्व गत्वा संस्कारमर्हति ॥ देवल ५, १६.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com