________________
दामोदरगुप्तविरचितं
मातरि निर्यातायां, परिजनमुक्ते च वासकस्थाने । अभियुञ्जाने रमणे, वामाचरणं क्षणं कार्यम् ॥ १५१ ॥ रतिसङ्गरनिहितमतावाकर्षति रभसतः पुरस्तस्मिन् । कुट्टमितमाचरन्ती जनयिष्यसि किञ्चिदङ्गसङ्कोचम् ॥ १५२ ॥ प्रारब्धे सुरतविधौ क्रमदर्शितचित्तयोनिसंवेगा। अपशङ्कमपयिष्यसि नियाजं पुत्रि गात्राणि ॥ १५३ ॥ यद्यद्वाञ्छति हन्तुं यद्रष्टुं यच विलिखितुं गात्रम् । तत्तदपसारणीयं सावेगं, ढौकनीयं च ॥ १५४ ॥ दंशे सव्यथहुंकृतिमामर्दे विविधकण्ठरसितानि ।
नखविलिखने च सीत्कृतिमाघातेषूल्बणं कणितम् ॥ १५५ ॥ दृष्टिः स्निग्धैवं रतिभावजा ॥ ५३ ॥ किञ्चिदञ्चितपक्ष्माया पतितोर्ध्वपुटा ह्रिया । त्रपाधोगतताराच दृष्टिर्लजान्विता तु सा ॥ ६३ ॥ विस्फारितोभयपुटा भयकम्पिततारका। निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ ५८ ॥” इति। ] स्नेहादयः तात्कालिकविधेयाः । [ अतिहासे ग्राम्यत्वं स्यात् इति तदभावसूचनाय प्रविरलेत्याधुक्तं तेन पेशलो मनोज्ञ: आलापो यस्याः सा, यद्वा मध्ये मध्ये नर्मवाक्यं प्रयुञ्जाना । “ सहास्यवचनप्रायं नर्मेच्छन्ति मनीषिणः । " इत्युक्तेः ॥ ] ॥ १५० ॥ [इतः १६४ आर्यापर्यन्तं वेश्योचितं रतक्रमं समुपदिशति मातरीति । ] [ परिजनः दास्यादिः।] अभियुञ्जाने विलासार्थ उपक्रममाणे । वामाचरणं [प्रतीपाचरणं, स्वाङ्गसमर्पणप्रातिकूल्यम् ,] उद्दीपनाय अनुज्झितरसं निषेधादि। [क्षणं न तु दीर्घकालम् ।] ॥१५१॥ [रतिसङ्गरः रतियुद्धं संभोग: । रभसतः हर्षात् वेगात् वा । पुरः अग्रतः । ] कुट्टमितं संभोगसामयिकोऽङ्गना[ शृंगार ] चेष्टाविशेष:, [स्वभावजभावेषु एकः ।] "केशस्तनाधरादीनां ग्रहे हर्षेऽपि संभ्रमात् । प्राहुः कुट्टमितं नाम शिरःकरविधूननम् ॥" इति साहित्यदर्पणे ॥१५२॥ चित्तयोनेः कामस्य, [चित्तस्य योन्याश्च इति शब्दसूचनम् ,] [चित्तं च योनिश्चेति द्वन्द्वो वा । ] संवेगोऽभिनिवेशावेशः । निर्व्याजं अकपटम् ॥ १५३ ॥ हन्तुम् उपपीडयितुम् । विलिखितुं नखरादिभिः इति शेषः । ढौकनीयं साम्मुख्यं नेयम् ॥ १५४ ॥ उल्बणम् अधिकतरम् । हुंकृतिप्रभृतयो-मणितपर्याया
१५१ णं त्वया (प) १५२ विहित (प. का)। पुनः (प. कापा) १५३ योनिसंयोगा (प. कापा) १५५. लिखनेषु (गो २)। सीत्कृत (प)। नखरक्षतेषु सी. कृत० (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com