________________
कुट्टनीमतम् ।
दृढपरिचया गुणज्ञा भवद्विधा मानदा यदपि । तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वच्मि ॥ १४७ ॥ सहजप्रेमोपनता न्यस्ता त्वयि मालती, तथा कार्यम् । न यथा भवति वराकी त्वद्विमियजन्मनां शुचां वसतिः ॥ १४८ मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च विभ्राणा । परिपीतधूपवर्तिः स्थास्यसि रमणान्तिके सुतनु ॥ १४९ ॥ सस्नेहं सव्रीडं ससाध्वसं सस्पृहं च पश्यन्ती । किञ्चिदृश्यशरीरा प्रविरलपरिहासपेशलालापा ॥ १५० ॥ ( युग्मम्)
३३
अनिष्टसाधनतया प्रतीयमानस्य दुहितृजन्म दोषस्य तादृशजामातृलाभरूपेष्टसाधनत्वावगमेन अनुमत्या अनुज्ञालंकारः । तल्लक्षणं - " दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात् । " इति कुवलयानन्दे ॥ १४६ ॥ मानदाः अप्रार्थिता अपि उचितं सन्मानादिकं कुर्वन्ति । तदपि तथापि, सुतास्नेहो मुखरयतीति वच्मि इति भावः ॥ १४७ ॥ ] न्यस्ता त्वद्धस्तार्पिता । अत्यन्तं कृपाकुलकलितान्तःकरणतया स्नेहभाजनत्वसूचनाय वराकी इति उक्तम्, अनुकम्पापात्रं इत्यर्थः । त्वद्विप्रियं अनिष्टम्, वियोग इति यावत्; [ यद्वा जाते स्खलनेऽपि त्वया तथा करुणया वर्तितव्यं यथा तस्याः शोको न उद्भवेत् इति भावः । ] ॥ १४८ ॥ [ एवं मात्रा प्रस्तावे कृते इत: १६४ आर्यापर्यन्तं वेश्यायाः रतप्रपञ्चमाइ, तत्रादौ नायकोपसर्पणप्रकारं द्वाभ्यामुपदिशति मृदु इति । तत्रादौ परिधानीयं वस्त्रं विशिनष्टि - मृदु कोमलं स्पृष्टं सत् सुखावहम् ; धौतं अत एव निर्मलम् ; धूपितं अतः सुवासितम्। मण्डनं भूषण, अग्राम्यं सूक्ष्म शिल्प निर्वर्तितम् । परिपीतधूपवर्तिः मुखसौगन्ध्यप्रतिपादनार्थ परि सामस्त्येन पीता गृहीता धूपवर्तिः द्रव्यविशेषो यया सा ; 'धूमवर्तिः' इत्यपि शब्द:, तथा च हरविजये –“ किं धूमवर्तिमिव तामपि कालरात्रिमेकः पिबामि भवतामधुना पुरस्तात् । ” ( ३५ । ४८ । ) इति । धूपवर्तिः नानाविधा, तासु एका यथा नागरस - र्वस्वे - " कर्पूरागुरुचंदनमुस्तकपूतिप्रियङ्गुवालं च । मांसी चेति नृपाणां योग्या रतिनाथ - धूपवर्तिरियम् || ” ( ४ । १६ । ) इति ॥ ] १४९ ॥ [ पूर्वेण वेषादिकं उक्त्वा अनेन चेष्टामाह सस्नेहमिति । स्नेहः अनुरागः, व्रीडा लज्जा, साध्वसं भयं, स्पृहा तृष्णा अभिलाषा । अनेन भाववाही दृष्टिचारः उक्तः । भारतीये नाट्यशास्त्रे अष्टमाध्याये तासां लक्षणानि, यथा-" व्याकोशमध्या मधुरा स्मितताराऽभिलाषिणी । सानन्दकृता
1
१४७. धा नार्थनाही य प ) । "पि च नयनानंदन ( कापा ) । वक्ष्ये ( गो. का. ) । १४८. प्रेमोपहृता ( प ) १४९ वर्ति ( प )
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com