________________
कुट्टनीमतम् ।
शूलभृतो ध्यानस्थाः, पदवेदिषु यत्र धातुवादित्वम् । सुरतेष्ववलाक्रमणं, दानच्छेदो मदच्युतौ करिणाम् ॥ १२ ॥ तीव्रकरत्वं भानोरविवेको यत्र मित्रहृदयानाम् । योगिषु दण्डग्रहणं, सन्धिच्छेदः प्रगृह्येषु ॥ १३ ॥
प्रियं दोषा रात्रिर्येषां तथाभूताः, कौशिका उलूका:; अधिकरणशक्तिप्रधानस्यापि अव्यय ‘दोषा' शब्दस्य वृत्तौ शक्तिमत्परत्वम् । [ यद्वा, “दोषा रात्रौ भुजेऽपि च । " इति विश्वलोचनकोशात् आकारान्तः स्त्रीलिङ्गः दोषाशब्द:,] न तु केचन प्रिया दोषा दुर्गुणा येषां तादृशाः ॥ गद्ये संस्कृतभाषादिनिर्मिते, वृत्तच्यवनं छन्दोभङ्गः, तत्र छन्दसो नियमाभावात्; न तु मनुष्येषु सदाचारभङ्गः ; " वृत्तं पद्ये चरित्रे च " इति अमरः । अक्षेषु पाशकक्रीडायां, परगृहरोधः परस्य गृहस्य रोधः, नायकेन प्रतिनायकाङ्गीकृतचतुष्पटचतुरस्रविभागेषु शारिकासंचारस्य युक्त्या प्रतिबन्ध इत्यर्थः; न तु विरोधादिना अन्यवेश्मप्रतिबन्ध इति ॥ ११ ॥ ध्यानस्था: क्षपणकादयः, शूलं त्रिशूलायुधं, बिभ्रति इति तथा; न तु केचन शूलाख्यरोगविशेषपीडिताः, भगवतो मृत्युञ्जयकृपापात्रत्वात् काशिकसदाचारिणाम् । " शूलं रुगायुधम् ” इति अमर: । [ 'शूलभृति व्यालास्था ' इति पाठे महादेवे सर्पस्थितिः, न तु अत्र व्यालानां दुष्टानां, आस्था अवस्थानं इत्यभिप्रायः । "व्यालो दुष्टगजे सर्पे राठे श्वापदसिंहयोः " इति हैम: । ] पदवेदिनः शब्दशक्तिज्ञा वैयाकरणाः तेषु, धातुवादित्वं धातवो भूवादयः तद्विषये वादशीलत्वम् ; न तु पारदादीनां अन्यधातूनां ओषधियुक्त्यादिना रजतत्वादिसम्पादकत्वरूपं वञ्चकत्वं केचित् ॥ अबलानां स्त्रीणां, आक्रमणं वशीकारादिः, न तु दुर्बलानां विषये बलात्कारः । करिणां मदच्युतौ सत्यां दानस्य मदोदकस्य च्छेदः [ कालान्तरे अप्रवृत्ति:; ] न तु उदाराणां दानस्य ब्राह्मणादिषु द्रव्यादिनिवेदनस्य छेदो भङ्गः, वृत्त्यादिछेदस्य पातकत्वात् ॥ १२ भानोः तीव्रकरत्वं ग्रीष्मे प्रखर किरणत्वं; न तु राज्ञो दुष्प्रसहकरग्राहकत्वम् । कराः किरणाः, पक्षे करो राजग्राह्यो भागः ; "बलिहस्तांशवः करा: " इति अमरः । मित्रान्त:करणानां, अविवेकः परस्परं भेदशून्यो व्यवहारः; न तु केषुचित् अविवेकः प्रमादादिः; [ यद्वा मित्रसुहृच्छब्दौ पर्यायौ, तस्मात् तत्प्रयोगे विवेको न ॥ ] योगिषु संन्यासिषु दण्डस्य वेणुदण्डस्य धारणम्; न तु केचन अपराधेन दण्ड्यन्ते । प्रगृह्येषु व्याकरणप्रसिद्धप्रगृह्यसंज्ञकेषु [ स्वरसन्धिराहित्ययोग्येषु शब्दभेदेषु ] संधेः सूत्रप्राप्तयणादेः अविधानं, तत्र प्रकृतिभावविधानात् ; न तु चौरादिकृतं गृहभि
1
१२ शूलभृति व्यालास्था ( प ) शूलभृतो व्यालस्थाः ( गो २ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com