________________
दामोदरगुप्तविरचितं
>
66
धृतसुमनः शरधनुषा सहायवांस्तिष्ठ दयितया सार्धम् । यामो वयं, न राजति विजनस्थितमिथुनसन्निधावपरः ॥ १०५१ ॥ एषा नृत्यश्रान्ता मदनेनायासिताऽतिसुकुमारा । त्वमपि रतिसमरशूरः, स्वर्गभुवः सन्तु कुशलाय ।।' १०५२ ।। पश्यति नराधमः । करोति रसभंगं वा कालसूत्रं व्रजेद्ध्रुवम् ॥” इति । ( कालसूत्रं एकविंशतिसंख्याकनरकेषु एकतमम् । ) अतोऽत्र मदवस्थानं रसभंगकारणं इति तदस्थाने इति अत: अपसरामि इत्यभिप्राय: ॥ ] ' नालिका भाग्यविहीना [ इति टिप्पणी चित्या ॥] १०५०॥ शुभाशंसनपूर्व तौ आपृच्छते धृतेति । धृतानि सुमनांसि पुष्पाणि एव शराः धनुः चापं च येन तादृशा कामदेवेन इत्यर्थः, कामस्य शराः पुष्पाणि इति प्रसिद्धं, तस्य धनुरपि मतभेदेन पुष्पमयं यथोक्तं - " धनुः पौष्पं, मौर्वी मधुकरमयी, चंचलदृशां दृशां कोणो बाणः • " इत्यादिकं, अत एव C पुष्पधन्वा इति तस्य नामान्तरं, तेन सहायवान् दत्तहस्तावलंब:, सहायोऽनुचरः समाः " इत्यमरः, सहायः नर्मसुहृत् क्रीडासचिवः इति भाव:, तेन युक्तः सन् अनेन " सहायसंपत्प्रभवा हि संपदः । " ( तंत्राख्यायिके ३।२१ ) इति राजनीत्यनुसरणं अपि आशंसितं, अतः भगवान् कामदेव एव ते मतिकर्मसचिवो भवतु, नान्यः कोऽपि प्राकृतो जनः इति भाव:, एतादृशः त्वं दयितया प्रेमभाजनेन मंजर्या, सार्धं सह, तिष्ठ वर्तस्व । वयं यामः औचित्योल्लंघनभीतेः युष्मदंतिकात् आत्मानं पृथक्करोमि निर्गच्छामि इत्यर्थः, उभयोः समागमकारित्वेन आत्मनि गौरवं आरोप्य वयं इति बहुवचननिदेश: । तत्र हेतुं व्यनक्ति विजनेति । विजने एकान्ते, स्थितं यत् मिथुनं युग्मं नाय - कनायिकारूपं दंपती वा, " मैथुने रतसंबंधौ, मिथुने युग्मदंपती । ” इति मंत्रकोशः, तस्य संनिधौ समीपे, अपरः अन्यः तृतीय: इति यावत्, न राजति न शोभते, तथास्थितस्य मूर्खत्वात् ग्रामीणत्वात् वा । तथा चोक्तं - " खादन्न गच्छामि, हसन्न जल्पे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् किं कारणं येन भवामि मूर्खः ॥” इति, तथा " मंते अत्थालोवे भेसजे भोयणे पियागमणे । वुच्चइ सो नागरिओ होइ अणुत्तो वि जो दूरे || ” ( ३६ ) ( मंत्रे अर्थालोचे भैषज्ये भोजने प्रियागमने । उच्यते सः नागरिकः भवति अनुक्तः अपि यः दूरे ॥ ) ( मंत्र: गुप्तवाद:, अर्थालोच: द्रव्यपरिगणनम् । ) इति रंभामंजरीनाटिकायाम् । तथा अमरुकशतकेऽपि - " निर्यातः शनकैरलीकवचनोपन्यासमालीजनः । " ( २७ ) इति ॥ १०५१ ॥ गमनसमये स्नेहसूचनविशिष्टप्रार्थनागर्भा आशिषं दत्ते एषेति । एषा १०५१ साकम् (प) । विजनस्थिति (गो) । स्थितसन्निधा० (१) १०५२ सुरतभुवः (१)
"
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
४३८