SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । अङ्के जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते । प्रेक्षणकगुणग्रहणं नृपसूनुः प्रववृते कर्तुम् ॥ ९२९ ॥ " नाट्यप्रयोगतत्त्वे मतयो न विशन्ति मादृशां प्रायः । वाहनयानपदातिग्रामादिककार्यदत्तहृदयानाम् ॥ ९३० ॥ ३६९ "" अंकलक्षणमाह भरतेन - " प्रवेशाक्षेप निष्कामप्रासादिकमथान्तरम् । गानं पंचविधं ज्ञेयं ध्रुवायोगसमन्वितम् ॥” ( ३२।३२१ ) इति, तत्र नैष्क्रामिकी ध्रुवा तु - " अंकान्ते निष्क्रमणे पात्राणां गीयते प्रयोगेषु । निष्कामोपगतगुणं विद्यान्नष्क्रामिकीं तां तु ॥” (३२|३१९) इति । उद्युक्तजनानां निष्क्रामसूचनात् नैष्क्रामिकी । निःष्क्राम: प्रयोजनमस्या इति नैष्क्रामिकी । ' प्रयोजनम् ' (पा. ५ । १ । १०९) इति ठक् ।” इति प्रबोधचंद्रोदयचंद्रिकायाम् । विनिर्ययौ रंगभूमिं उत्ससर्ज निष्क्रान्त इत्यर्थः, इदं अंकसमाप्ति सूचयति, तदुक्तं-“ तेषामन्तेऽस्य निर्गमः । " ( दशरूपके ३ | ४१ ) इति । ( तेषां पात्राणां, अस्य अंकस्य । ) ध्रुवा नाम गीतांगानि, ताश्च नानाविधाः, तदुक्तं भरतेन - " या ऋचः पाणिका गाथा सप्तरूपांगमेव च । सप्तरूपप्रमाणं च तद्ध्रुवेत्यभिसंज्ञितम् ॥” ( १२।२ ) इति, तथा " वाक्यवर्णा ह्यलंकारा यतय: पाणयो लया: । ध्रुवमन्योन्यसंबद्धा यस्मात्तस्माद्ध्रुवा: स्मृता: ॥” ( १२|८ ) इति ॥ ९२८ ॥ | नाट्यवर्णनान्ते पुनः मंजर्युपाख्यानं अनुसंदधाति अंके इति । अंकः नाटकपरिच्छेदः, I " अंक इति रूढिशब्दो भावैश्व रसैश्व चिह्न ( 'रोह' ) यत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद्भवेदकः ॥ यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः । किंचि - दवलनबिन्दुः सोऽङ्क इति सदाऽवगन्तव्यः ॥ एकदिवसप्रवृत्तं कार्य त्वंकेऽथ बीजमधिकृत्य ।" "रंगं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्कान्तिः || ” ( १८/१४१५-२२-२४ ) इति भरतः । तस्मिन् लक्षणया तन्नाट्ये, जातसमाप्तौ समातिं गते, अत: गीतस्य गानस्य, तत्सहकारिणां आतोद्यानां वीणामुरजादिवाद्यानां च ध्वनौ शब्दे, विश्रान्ते तूष्णींभावं प्रासे, नृपसूनुः समरभटः, प्रेक्षणकस्य नाट्यस्य, गुणानां भावितानां भावाभिनयसंगीतादीनां गुणानां, ग्रहणं कर्तुं बुद्धया निर्देशं कर्तुं प्रववृते उद्युक्तोऽभूत् ॥ ९२९ ॥ इतः ९४७ आर्यं यावत् तदुक्तं अनुवदति नाट्येति । नाट्यस्य नाय - काद्यवस्थानुकरणस्य, नाट्यं तु - " अवस्था या तु लोकस्य सुखदु:खसमुद्भवा । तदीयानुकृतिः प्राज्ञैर्नाट्यमित्यभिधीयते ॥ " इति लक्षितं तस्य प्रयोगः भूमिकाभिनयादिना कुशीलवैः प्रदर्शनं तस्य तत्त्वे याथात्म्ये याथार्थ्ये वास्तविकत्वे, प्राय: बाहुल्येन, • ९३० प्रयोजनक ( त ?) वे (प) प्रयोजकत्वे (स्तं) । वाहनजयन पं ( 9. स्तं ) २४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy