________________
कुट्टनीमतम् ।
नीवीश्लथनारम्भं निरुन्धती कितव यामियामीति । निभृतास्फुटाभिधानैः पल्लवयन्ती स्मरस्य कर्तव्यम् ॥ ८४२ ॥
३१५
"
व्रीडाभि: मिश्रीभूतानां तिलतंडुलवत् संकीर्णानां, अनुभावानां भ्रूभंगादिरूपभावव्यञ्जकचेष्टानां, ] संदोहं समूहं, [ जनयंती प्रादुष्कुर्वती । भयं अनुचितकर्मप्रकाशसंदेहजं चित्तवैकल्यं, शृंगारः संभोगसुखप्राप्तीच्छामनोविलसितं तदुक्तं - " पुंसः स्त्रियां स्त्रिया: पुंसि संयोगं प्रति या स्पृहा । स शृंगार इति ख्यातो रतिक्रीडादिकारणम् ॥” इति । व्रीडा लज्जा ' अन्तरुद्भिन्नमान्मथविकारजुगोपायिषारूपा' । व्रीडादिभिः तस्याः अनुरागातिशयः प्रकाश्यते, तेषां तत्कार्यत्वात् । तथा च कामुकदर्शनेन संजाताः ये तस्याः अनुभावाः शृंगारजा: शरीरविक्रियाः पुलकादयः ते स्वनिष्ठभयादिभिः ( तत्र भयं लोकादिभ्यः त्रासः, शृंगारः कामुकविषया रतिः, व्रीडा नूतनसंगमेन उद्भूता लजा । ) संकीर्णाः, न शुद्धाः इति भाव: । अत्र पूर्वार्धेन परकीयानुभावानां अन्यनायिकानुभावेभ्यः वैलक्षण्यं वैशिष्टयं वा प्रकाशितं; तथाहि स्वीयानां स्वपतिभिः, वेश्यानां च विटैः संगमने भयादित्रयं न जायते इति ॥ ८४१ ॥ ततः परं च चिरध्यातसंभोगार्थ वल्लभेन क्रियमाणः नीव्याः परिधानांशुकग्रंथेः श्लथनाय शैथिल्यापादनाय यः आरंभः उपक्रम:, तं, निरुन्धती स्वकराभ्यां नीवीमावृत्य प्रियस्य करौ वा धृत्वा निवारयंती; नीवीश्लथनेन बाह्यसंभोगानंतरं रतारंभसमय उपलक्षितः, यथोक्तं रतिरहस्ये - " अलिकचिबुकगण्डं नासिकाग्रं च चुंबन् पुनरुपहितसीत्कं तालु जिह्वां च भूय: । छुरितललितनाभीमूलवक्षोरुहोरुः श्लथयति दृढधैर्यः क्षोभयित्वाऽथ नीवीम् ॥” ( १० । ३ ) इति । ( अलिकं ललाटं, गण्ड: कपोल:, छुरितं तदाख्यं नखपदं, नाभिमूलं जघनम् । ) तथा च यत्र कामिन्याः स्मरावेगाधिक्यं तत्र नीवीबंधस्य श्लथत्वं स्त्रयमुपजायते, यत्र तु तत् कामुकस्य तत्र तेनैव क्रियते इति भेदः । अपि च, कितव हे धूर्त व्याजैः समागमसाधकत्वात् यामि अपगच्छामि वंचितेति, यामियामि इति संभ्रमाद्विरुक्तिः, संभ्रमश्च - " शत्रुव्याघ्रादिसंभूता शंका स्यात्सैव संभ्रमः ।" इति लक्षितः; इति एवंप्रकारकैः ] निभृतानि अल्पाक्षराणि, [ अस्फुटानि अव्यक्तानि च अभिधानानि उक्तयः तैः स्मरस्य कर्तव्यं सुरताभिलाषं मदनजनितविलासान् वा, ] पल्लवयंती समुद्दीपयन्ती [ वर्धयंती वा ] । तथा चोक्तं - " पराङ्गनानां सुरताभ्यनुज्ञा मन्दोदिता एव निषेधवाच: । " ( मुकुंदा
८४२ 'नारम्भे निरुन्धती तं न यामि ( गो. का ) । निहितास्फुटा० ( का ) निहता ० ( कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com