________________
दामोदरगुप्तविरचितं स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सर्वस्वम् ।
यावन्न भवति पुरतः परयुवतिः प्रोज्झितावरणा ।। ८३४ ॥ दशभिः चौर्यकामुककेलिलालसमानसाया: परकीयायाः पुंश्चल्याः संभोगशंगारारंभादिकं संवर्णयति कुलपतनेत्यादिभिः । तत्रादौ तादृश्या: साहसकर्म आह कुलेति । अबला स्त्री, अनुस्वानशक्त्या मनोनिग्रहं कर्तु असमर्था इति सूच्यते, परपुरुषं स्वपतिभिन्नं पुरुषं अन्यं, अभियान्ती तत्समीपं मदनाशैकवशंवदा सती सुरताय मैथुनाय गच्छन्ती; तत्क्षणं तदानीमेव कालाव्यवधानेन, गमनाय प्राथमिके पदन्यासे एव इति भावः; कुलस्य परपुरुषानुरागकलंकराहित्येन विशुद्धस्य पितुः पत्युश्च गोत्रस्य पतनं पतितत्वं; जनगीं लोकनिन्दां; नरकगतिं पतिव्यभिचाररूपपापकर्मणा मरणोर्ध्व निरयप्राप्ति, यथोक्त-"पतिमुल्लंघ्य मोहात्स्त्री कंकं न नरकं व्रजेत् । कृच्छ्रान्मानुषतां प्राप्य किंकिं दुःखं न पश्यति ॥” (२१६६ ) इति गोभिलस्मृतौ; प्राणितव्यसंदेहं जीवितशंका प्रकाशमागते व्यभिचारे पत्यु: अन्यसंबंधिनो वा देहान्तदण्डप्राप्तिसंभवात्; कुलपतनाचेकैकस्यापि व्यभिचारप्रतिबंधकशक्तिमत्त्वेऽपि इदं सर्व, अङ्गीकरोति स्वीकुरुते । यथोक्तं-"कुलकूलद्वयाबद्धां बंधुबंधनयंत्रणाम् । न सहते तरंगिण्यो रतिशीला हि योषितः ॥” (बोधिसत्त्वा० ८९।१३०) इति; अपि च-" शीलं नाद्रियते, कुलं न मनुते, नैवानुरुन्धे गुरून् , नारीणां कुलदेवता किल पतिस्तं चाप्यहो मुञ्चति । किं ब्रूमः परयोषितः पुनरसावन्योऽनुरागक्रम: स्वप्राणानपि जातुचिन्न गणयत्येषा विटार्थे यतः ॥” (१४०) इति मुकुन्दानंदभाणे । “न शक्या हि त्रियो रो« प्रस्थिता दयितं प्रति ॥” (५।३१) इति च मृच्छकटिके ॥ अत्र 'तत्क्षणं ' इति कथनेन कुलपतनादिकार्याणां परपुरुषाभिगमनरूपकारणस्य च साहित्योक्तेः अक्रमातिशयोक्तिरलंकारः ॥ ८३३ ॥ तथैव परकीयासक्तस्य साहसमाह स इति । तादृश्याः कामुकः परकीयानुरक्तः, तुः अप्यर्थकः,] 'दासपत्रं सेवकवत् पत्रं [इति टिप्पणी, वस्तुतस्तु दासपत्रं सप्तविधे लौकिके लेख्ये एकं, तदुक्तं बृहस्पतिना-"वनान्नहीनः कान्तारे लिखिवं कुरुते तु यः । कर्माणि ते करिष्यामि दासपत्रं तदुच्यते ॥” इति, पुरुषेण दासत्वांगीकारसमये स्वामिने वेतनसेवाप्रकारादिनिर्देशकः यः सेवास्वीकारलेख: लिखित्वा दीयते स: तं, लिखति तस्याः यथेष्टविनियोगार्हः सेवकः भवति इत्यर्थः, सर्वप्रकारैः तस्याः ___८३४ सर्व च (का)। ताचरणा (प. कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com