________________
३०८
दामोदरगुप्तविरचितं
उत्सृज्य सकलकार्य तिर्यग्ग्रीवं विलोकयन् भवतीम् । कुरुते गृहाग्ररथ्यां यातायातैः शतावर्ताम् ॥ ८२९ ॥ ___ 'दृष्टोऽसि तया सुचिरं गेहाभ्याशे परिभ्रमन् स्पृहया ।
सन्देश एष दत्तः प्राभृतमेतत्तया दत्तम् ॥ ८३०॥ तत्प्रीत्युत्कर्ष व्यंजयितुं तस्य अपरमपि चरितं संवर्णयति-उत्सृज्येति । सकलकार्य इति जातावेकवचनं, सर्वाणि लघूनि गुरूणि अपि कार्याणि त्यक्त्वा, भवतीं स्वगृहस्य देहल्यां गवाक्षे वा स्थितां; तिर्यग्ग्रीवं वलिता कंधरा यस्मिन् कर्मणि तत्तथा, विलोकयन् विशेषेण स्तिमितनेत्राभ्यां पश्यन् ; अनेन वलिताख्या दृष्टिः सूचिता, " वलितं तन्निवृत्तस्य भूयध्यस्रावलोकनम् ।" इति लक्षिता, (निवृत्तस्य पश्वाद्दर्श. नाय वलितकंधरस्य आलोकने दृष्टिः तिर्यगञ्चिता भवति, " व्यत्रं तिर्यगुदञ्चितम् ।" इति च कोशः)। तव गृहस्य अग्रे पुरोभागे या रथ्या रथेभ्यो हिता रथ्या नगरमध्यगतप्रकीर्णमार्गः, सा रथ्या यस्यां ते गृहं वर्तते इति भावः, ता, (रथ्यायां बहुलोकगमनागमनसंभवात् अन्यैरज्ञाता तस्य नयनप्रीतिरुक्ता,) स्वस्य यातायातै: गमनागमनै: पर्यटनैः, नानाविधमिषजैः इति भावः, शतावर्ती-शतशब्दो बर्थवाची, बहवः आवर्ताः गमनागमनानां आवर्तनानि यत्र तादृशी, "आवर्तशिंतने चावर्तने वाऽप्यंभसा भ्रमे।" इति विश्वलोचनः, कुरुते । गमने पौन:पुन्येन तस्याः दर्शनं प्रति तस्य उत्कंठौत्कट्यं उक्तं, तावता अपि तस्य महाहर्षजनिः सूचिता, यथोक्तं-" चक्षुःप्रीतिप्रसक्ते मनसि, परिचये चिन्त्यमानाम्युपाये, रागे यातेऽतिभूमि विकसति सुतरां गोचरे दूतिकाया: । आस्तां दूरे स तावत्सरभसदयितालिंगनानन्दलाभस्तद्गहोपान्तरथ्याभ्रमणमपि परां निर्वृति संतनोति ॥" (अमरुकशतके १००) इति ॥ अत्र मूले पृथ्वीमयी रथ्या कथं बहुलजलभ्रमवती शतावर्ता इति विरोधाभास:, तेन च स त्वत्प्रीत्या अशक्यं अद्भुतं कर्म करोतीत्यपि व्यज्यते । श्लेषोत्थापितो विरोधाभासालंकारः, संबं. धातिशयोक्तिश्च ॥ अनया चक्षुःप्रीतिः उक्ता ॥ ८२९ ॥ इत: त्रिभि: दूत्याः कामुकं मति वचनम् । पूर्वी आर्यामनुसंधाय उक्ति: दृष्टोऽसीति । गृहस्य अभ्याशे समीपे, परिभ्रमन् तस्याः अवलोकनाय गमनागमनानि कुर्वन् , त्वं, तया, सुचिरं दीर्घकालं, स्पृहया सतृष्णं सभिलाषं, दृष्टः अवलोकित: असि । अनेन तस्याः चक्षुरागः तद्दर्शने उत्कंठातिशयश्च प्रकाशितः । अत एव तया लजां परिहृत्य एष: सन्देशः स्वहृदयो
८२९ उत्सृष्टसकलकार्यः (प. स्तं. कापा)। भवति (का) ८३० भ्रमस्पृहया (स्तं )। मेतत्तव प्रहितम् (प. स्तं) मेतत्त्वया दत्तम् ( कापा)। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com