________________
कुट्टनीमतम् ।
३०७
युक्तत्वात् पूर्वोक्तं नमः कृत्वा इत्यनुसंधेयमत्र, तव रूपं सुंदरं आकारं बाह्यं, "अंगान्यभूषितान्येव प्रक्षेप्याद्यैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते ॥” इति ( रसार्णवसुधाकरे १।१८०) लक्षितं ध्यायति मनः त्वदेकाग्रं कृत्वा त्वदाकारं वृत्तिप्रवाहं कुरुते । तव, नाम एय नामकं ( स्वार्थे कन् ) अभिधानविशेषं, तस्य वर्णाः अक्षराः तेषां मालिका श्रेणिः, अपि च वर्णमालेति मंत्रशास्त्रप्रसिद्धे अन्तर्यागकर्मणि उपयुक्ता वर्णात्मकमालाऽपि लक्ष्यते, तां जपति, तव नामोच्चारं सन्ततं कुरुते इत्यर्थः । ध्यानादिप्रकारमाह एकात्मीकृते ति, तव शरीरादिना सह एकीकृतं भिन्नं सत् अभेदतां नीतं चेतः स्वचित्तं येन तादृशः सन् त्वत्तादात्म्येन त्वन्मयत्वेन इत्यर्थः । कस्मै प्रयोजनाय इदं सर्वमित्याह त्वदंगतः इत्यादि । त्वदंगतः तव गात्रेभ्यः, सुरतादिना इति भावः; सुखमेव सौख्यं तच्च 'प्रतिप्राणि स्ववासनानुगुणेष्टविषयप्राप्तेः तृप्तिः येन प्रयुक्तः सन् इष्टविषयादानाय प्रवर्तते, ' तस्य सिद्धिं निष्पत्ति अप्राप्तस्य प्राप्ति परमानंदरूपां इति भाव:, अभिकांक्षन् प्राप्तुमिच्छन् सन् । त्वत्सुरतानन्दरूपां सिद्धिं वाञ्छन् स त्वामेव तदभीष्टदायिनीं परदेवतां परिकल्प्य त्वजपध्यानात्मकं उपासनाकर्म कुरुते इति भाव:, तेन त्वं शीघ्रं प्रसन्ना भूत्वा तदभीष्टं साधय इत्याकूतम् ॥ अत्र इदं अनुसंधेयंनिखिलजनाभिलषणीयं सुखं पुरुषार्थः । तत् द्विविधं कृत्रिमं अकृत्रिमं च । तत्र आद्यं कामपदाभिलप्यम्, अपरं च मोक्षपदाभिलप्यम् । तत्र आद्यस्य साधनं अर्थः, द्वितीयस्य धर्मः । ( केचित् काममोक्षयोरुभयोरपि साधनत्वेन धर्म, तत्साधनत्वेन च अर्थ मन्यन्ते ।) धर्मार्थयोरपि साधनत्वेन अभिलष्यमाणत्वात् धर्मादयश्चत्वारोऽपि पुरुषार्थशब्देन व्यवह्नियंते । ते च तत्तज्ज्ञानसाध्याः, तानि ज्ञानानि तत्फलानि च निर्विक्षेपचित्तैकसाध्यानि । तदर्थं एकात्मीकृतचेतस्त्वं उपयुक्तम् ॥ ध्यायतीत्यादिना च तस्य भक्तिर्व्यजिता । तथाहि भक्ति: द्विविधा, गौणी परा च । तत्र गौणी ध्यानार्चनजपनामकीर्तनादिरूपा संभवत्समुच्चयिका च । ध्यानं भावनासिद्धि:, तथा च-' भावना हि भावयितुर्भाव्यमानत्वप्राप्तिहेतुः । अर्चनं पूजा । परा तु तजन्या, अनुरागविशेषरूपा । गौणीभक्त्यां सम्यङ्निरूढस्य तदेकतानतारूपपरभक्त्युदयो भवति ॥ मूले अन्योऽपि सुखविशेषसिद्धिं वाञ्छन् विशिष्टां देवतां तादात्म्यभावेन तन्मंत्रजपध्यानादिभिः उपास्ते इति अप्रस्तुत साम्यात् समासोक्तिरलंकारः । युग्मेन श्रवणावस्था उक्ता ॥८२८॥
का ) [ अपुष्टार्थः पाठः ] ८२८ युष्मद्रूपं ( प. स्तं. का ) [ प्रक्रमभंगदूषितः पाठः ] । नामकमन्त्रमालिकां ( गो. का ) । एकाप्रीकृत ( प ) । स्त्वत्संगत सौरूय ० ( प. स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com