________________
कुटनीमतम् ।
अस्मिन्दर्शयतीत्थं मञ्जरिकां साभिलाषमवलोक्य । पस्पर्श राजपुत्रः किमसाविति वेत्रदण्डेन ॥ ८१० ॥ सर्वेषां एकमेव जलं रूपं, तथा शापादिना पृथक्तया भासमानत्वेऽपि विप्रलंभशृंगारस्य सर्वे भेदाः करुणरस एव इति तस्य महाकवेः आशयः प्रतीयते । तत्र हेतुस्तु विप्रलंभे रतिबीजं गौणतया, व्यापी शोकांकुरस्तु प्रधानतया अनुभाव्यते इति । उदाहृतश्लोके 'एकः' इतिपदेन न शृंगारादीनां रसान्तराणां व्युदास: कवेः अभिप्रेतः, अपि तु विप्रलंभभेदानां एव इति भाति ॥-अनुभावास्तु "ये रसान् अनुभावयंति अनुभवगोचरतां नयंति ते अनुभावाः कटाक्षादयः करणत्वेन” इति रसतरंगिण्याम् , “वागङ्गसत्त्वाभिनयैर्य ('र') स्मादर्थो विभाव्यते । वागङ्गोपाङ्गसंयुक्तस्त्वनुभाव इति स्मृतः॥" (७ । ५) इति च भारतीये उद्धरणम् । अपि चान्यत्र उक्तं-" रसीभवतः स्थायिभावस्य कार्य अनुभावः ।" " रसतां गच्छति स्थायी, यत्कार्यमुपलक्ष्यते । अनुभावः स विज्ञेयो भावसंस्थानसूचकः ॥” इति । तत्र करुणरसानुभावा:-अश्रुपातविलपितपरिदेवितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमिपातानंदितनिःश्वासादयः, तथाहि कर्णभूषणे"करुणस्यानुभावाः स्युर्वैवर्ण्य परिदेवनम् । भूमिपातो देवनिंदा निःश्वासो मुखशोषणम् ॥ (२।३३)। प्रलापः क्रन्दनं मोहागमोरस्ताडनादयः । " इति । करुणाभिनयप्रकारस्तु-" स पुनः क्रन्दनर्मोहै: प्रलापैः परिदेवनैः । देहायासाभिघातैश्च करुणाभिनयो भवेत् ॥” इति भरतः ॥-विप्रलंभानुभावाः च-" संताप-जागरकार्य-प्रलाप-क्षामनेत्र-वचोवक्रता-दीनसंचरणानुकारलेखलेखन-वाचन--स्वभाव. निह्नव-वार्ताप्रश्न-स्नेहनिवेदन-सात्त्विकानुभवन-शीतप्रयोगसेवन-मरणोद्यम-संदेशदानाद्यनुभावः वियुक्तयोः विप्रलंभः।" इति वाग्भटकाव्यानुशासने (५) ॥एवं करुणरसविप्रलंभानुभावानां समानत्वं स्पष्टं, उक्तं च काव्यप्रकाशे " अश्रुपातादयोऽनुभावाः शृंगारस्येव करुणाभयानकयोः" (उ. ४) इति, (शृंगारः विप्रलंभः।) उभयोः रसयोः भेदं तु भरतमनुसृत्य संक्षेपेणाह जगद्धरः मालतीमाधवटीकायां" आलस्यादिसमुत्थो निरपेक्षभावः करुणः, औत्सुक्यचिंतादिसमुत्थ: सापेक्षभावो विप्रलंभ इत्यनयोर्भेदः । ” इति ॥ ततः मदालसा-वासवदत्ता-सीतादीनां मृत्युशंकायां करुणविप्रलंभः, मृत्युनिश्चये करुणः, पुन: प्राप्त्याशोदये करुणविप्रलंभः, प्राप्तौ च संभोगशृंगारः, इति विवेकः ॥ ८०९ ॥ तस्याः सौन्दर्यदर्शनेन गुणकथन
८१० तस्मिनिर्दिशतीत्थं (प. स्तं. गो२)। किमु मामिति ( का ) [संगति रहितः पाठः ]।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com