________________
कुटनीमतम् ।
२४९
कण्टकिनः कटुकरसान् करीरबदरादिविटपतरुगुल्मान् । उपभुञ्जाना करभी दैवादामोति मधुरमधुजालम् ॥ ७२२ ॥ का स्त्री नप्रणयिवशा, का विलसितयो मनोभवविहीनाः ।
को धर्मो निरुपशमः, किं सौख्यं वल्लभेन रहितानाम् ॥७२३॥ कायः, करजदशनैर्भिन्नवपुषामहो कष्टा वृत्तिर्जगति गणिकानां बहुभया ॥" (७।१६) इति । इमां अविवेकेन बहुपुरुषभोगरूपां रूपाजीवावृत्तिं धिक् । तदा सा किं न त्यज्यते इति शंकायां समाधानमाह तदिति । तत्तु भुज्यमानानां बहूनां मध्ये कोऽपि एक: अभीष्टः रमणो भाग्यवशात् प्राप्तो भविष्यति इति बुद्धया इत्यर्थः । पूर्वमपि इदमेव उक्तं " आर्यजननिंदितानां " इत्यत्र ( आ. ५४६ ) "बहुकुसुमरसास्वादं" इत्यत्र (आ. ५५२) च ॥ हेत्वलंकारापरनामा काव्यलिंगमलं. कारः, दूषितेऽपि वेश्याजीवने गुणविशेषकल्पनामुखत्वात् लेशालंकारो व्यंग्यश्च ॥७२१॥ एतमेवार्थ अप्रस्तुतप्रशंसालंकृत्या संवदति कंटकिनः इति । कटुकः कषायः रस: आस्वादः येषां तादृशान् , करीरः 'केर' इति भाषायां प्रसिद्धः पत्ररहितः वृक्षः, बदर: 'बोर' इति प्रसिद्धः वृक्षः, तौ आदिः येषां तादृशाः, आदिना शाल्मलिबब्बुलपीलुखदिरादयः गृह्यन्ते, विटपा: शाखादिविस्तारवन्तः वृक्षाः, तरवः वृक्षसामान्ये, गुल्मा: काण्डशून्यवृक्षजातिमन्तः, तान् उपभुञ्जाना तेषां पत्रकंटकादीनां भक्षणं कुर्वन्ती इत्यर्थः, करभाणां कंटकभोजित्वं प्रसिद्धं, यथोक्तं-"अवेक्षते केलिवनं प्रविष्ट: क्रमेलकः कण्टकजालमेव ।" (विक्रमांकचरितकाव्ये १।२९) इति । करभी उष्ट्री, दैवात् दिष्टया भाग्यवशात् , मधुरं मिष्टं स्वादु, मधुजालं क्षौद्रस्य जालं समूह मधुच्छत्रं 'मधपुडो' इति प्रसिद्धं, तं प्राप्नोति ॥ तथा चोक्तं-" करभदयिते, यत्तत्पीतं सुदुर्लभमेकदा मधु वनगतं तस्यालाभे विरौषि किमुत्सुका । कुरु परिचितैः पीलोः पौधृतिं मरुगोचरैः, जगति सकले कस्यावाप्तिः सुखस्य निरन्तरम् ॥” इति ॥ ७२२ ॥ प्रश्नमुखेन प्रासंगिकं उपसंहरति का इति । नप्रणयिवशा भत्रधीनत्वरहिता स्वतंत्रा स्त्री का, तादृशी न नारीनामयोग्या इत्यर्थः । काः च विलसतयः विलासाः, पूर्व व्याख्याता: ( आ. ४७७), मनोभवेन कामेन विहीनाः रहिताः, काका न केऽपि, कामविहीनाः विलासाः विलासाभासा एव इत्यर्थः । कश्च धर्म: आचारादिः, निरुपशम: निर्गतः उपशमः तृष्णाक्षयः शांति: वा यस्मात् सः, यस्मात् धर्मात् शांतिः न भवति न स धर्म इति नाम अर्हति इति भावः । वल्लभेन प्रियेण, रहितानां तद्विनाभूतानां, किं, सौख्यं
७२३ का धीरा(प) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com