________________
२२०
दामोदरगुप्तविरचितं
उपवनलीलाविहरणहावोज्ज्वलमञ्जलस्य सह तेन ।
वर्णन मितिवृत्तस्य स्मरजविकाराश्च, वीक्षिते तस्मिन् ।। ६६५ ।। इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या | मत्कण्ठाश्रितपाणिर्वभ्राम स यत्र जीविताधीशः ।। ६६६ ।।
I
"
भिन्नस्य विश्लिष्टस्य पुनः संधाने संधौ, युक्तिः योजनं, इयं अनंतरार्यायां वक्ष्यमाणा । तथा च कथासरित्सागरे– “ दोषाग्रदूतो रागो हि वेश्यापश्चिमसंध्ययोः । मिथ्यैव दर्शये - द्वेश्या तं नटीव सुशिक्षिता || ( १० | १ | ६२) । रंजयेत्तेन सा पूर्व, दुह्याद्रक्तं ततो धनम् । दुग्धार्थ च त्यजेदन्ते, प्राप्तार्थं पुनराहरेत् ||" ( ६३ ) इति ॥ ६६४ || “तस्याश्च साभिज्ञानैः पूर्वानुरागैरेनं प्रत्याययेयुः | ” ( ६ |४ | ३४ ) इति कामसूत्रं अनुसंधाय बक्ति उपवनेति । अत्र प्रयोगद्वयं उपदिष्टं - अनुभूतविलासानां स्मृतिकथनं सखी: प्रति कामुक श्राव्यं, कामविकाराविर्भावनं च कामुकदृश्यं तत्र आद्यविषयिकाः ६६६–६९१ आर्याः, अपरविषयिकाश्च ६९२ - ६९४ आर्याः । तस्मिन् पुन:संधेये कामुके, वीक्षिते दृष्टे सति मिलिते इति यावत् तेन सह यत् इतिवृत्तं पुरानुभूतं पूर्ववृत्तान्तं तस्य वर्णनं कथनं कीदृशस्य इतिवृत्तस्य इत्याह उपवनेत्यादि । उपवनं उपमितं वनेन इति उपवनं कृत्रिमं वनं आराम : 'बाग' इति भाषायां, तत्र या: लीलाः खेला: विलासाः यथा पुष्पावचयदोलाक्रीडादय:, विहरणानि विहाराः परिभ्रमणजलकेल्यादयः; हावा: शृंगारभावजाः चेष्टा:, “भ्रूनेत्रादिविकाराढ्यः शृंगाराकारसूचकः । स्थायिभावः स्थितो हाव:" इति लक्षिता: पूर्व ( आ. ४७७ ) व्याख्याताः, तै: उज्ज्वलं उद्भासितं लसमानं प्रकाशमानं अत एव मंजुलं मनोहरं यत् तस्य तादृशस्य । स्मरजविकाराः छत्रिन्यायेन अष्टौ स्तंभादयः सात्त्विकाः, त्रयस्त्रिंशत् निर्वेदादयः व्यभिचारिणश्च ॥ उक्तं हि - " ऋतुमाल्यालंकारैः प्रियजनगांधर्वकाव्यसेवाभिः । उपवन गमनविहारै: शृंगाररसोऽपि संभवति ॥” इति, तेन तत्स्मृतिः अपि भावानां पुनरुदयाय भविष्यति इति भाव: ॥ ६६५ ॥ तत्रादौ इतिवृत्तवर्णनप्रकारमाह् इदमित्यादिभिः षडिशत्यार्याभिः “ स्मृति: पूर्वानुभूतार्थवित्रयज्ञानमुच्यते । ” इति स्मृत्याख्यसंचारिभावप्रकाशिकाभिः आख्यानाख्यनाट्यालंकारप्रतिरूपाभिः । प्रकारान्तरेण,आभिः विलापाख्या मदनावस्था प्रकाशिता, तदुक्तं - " इह दृष्टमिह श्लिष्टमिहागतमिह स्थितम् । इह निर्वृतमत्रैव शयितं चाप्यलंकृतम् ॥ एवमादीनि वा
"
६६५ मज्जनं च सह ( १ ) । वर्णनमपि तत्तस्य ( १ ) [ लिपिसंभ्रममूलः पाठः ] ६६६ कण्ठार्पित ( प ) सजीवि ० ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com