________________
१९२
दामोदरगुप्तविरचितं तत्पतिपक्षश्लाघा, तदधिकगुणरागकीर्तनावृत्तिः । वदति प्रियमाभीक्ष्ण्यं बहुमलापित्वदूषणाख्यानम् ॥ ६१९ ।। वचनान्तरोपघातैस्तत्मस्तुतसंकथासमाक्षेपः ।
तद्व्यवहारजुगुप्सा, सव्यपदेशस्तदन्तिकत्यागः ॥ ६२०॥ कामिनी स्याद्विरक्ता ॥९॥ पराङ्मुखी या शयनं करोति, तनोति पीडां सुरते व्यलीकम् । निष्कारणं कुप्यति गर्वयुक्ता, विरक्तभावा वनिता मता सा ॥१०॥ " इति वृद्धनगरीयब्राह्मणेन-अनंतेन कामसमूहे संग्रथितानि अत्राष्टके यथायथमूह्यानि ॥६१८॥ पृथगासननिर्देश: न पूर्ववत् एकासनासिकादानं, एतत् अपमानस्थानं, एवमग्रेऽपि बोध्यं, इदं उत्सूत्रमुपदिष्टं; प्रत्युत्थानं आगतस्य संभावनार्थ आसीनस्य उत्थानं, यथोक्तं-" अभ्युत्थानमुपागते गृहपतौ, तद्भाषणे नम्रता, तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम्" इत्यादि तदादौ, शैथिल्यं मन्दता; आलापाः वार्ताः, सासूया: असूयया सहिताः, “असूया तु दोषारोपो गुणेष्वपि” इत्यमरः, यथा दानादिगुणेषु दांभिकत्वादिरूपदोषारोपणं; सोपहासाश्च उपहसितसहिताः, उपहसितं तु-" निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः । उत्फुल्लनासिको हासो नाम्नोपहसितं मतः॥" (७ । १४३९) इति सङ्गीतरत्नाकरे। अत्र निर्धनः कामुक एव उपहास्यः; मर्मवेधि दुःखकरं, च, परिहसितं वचसा कर्मणा वा स्वपरनिष्ठहास्योत्पादनम् । उत्सूत्रणं एतदार्याविषयः ॥ ६१८ ॥ तस्य कामुकस्य, प्रतिपक्षस्य शत्रोः प्रतिस्पर्धिनो वा, श्लाघा प्रशंसा; तस्य तत्प्रतिपक्षस्य कामुकात् अधिकगुणानां अधिकस्य च रागस्य स्वस्य उपरि स्नेहस्य कीर्तनस्य कथनस्य, आवृत्तिः पौन:पुन्येन कथनं, तस्य वैलक्ष्योत्पादाय; तस्मिन् प्रिये च, प्रियं नायिकायाः प्रीतिकरं श्रुतिसुखं वा,] आभीक्ष्ण्यं अभीक्ष्णमेव आभीक्ष्ण्यं, स्वार्थे ष्यञ् , [यद्वा अभिगतः क्षणं अभीक्ष्णं, पृषोदरादित्वात् साधुः, अभीक्ष्णस्य भावः आभीक्ष्ण्यं, ] अनेकशः इत्यर्थः, [ वदति सति, तस्य बहुपलापित्वरूपं दूषणं आरोपणीयम् ॥ इदं सर्व उत्सूणत्रं शेयम् ॥६१९॥ अपि च तेन कामिना, प्रस्तुतायाः आरब्धायाः, संकथायाः वार्तालापस्य, वचनान्तरैः अप्रस्तुतैः अन्यथानीतैः वा, तद्रूपैः उपघातै: विनैः, कथाप्रसंगविध्वंस: इत्यर्थः,] समाक्षेपः अवधीरणा । [तस्य व्यवहारे आचारादिक्रियायां, जुगुप्सा “ दोषेक्षणादिभिनहीं," यहा अहृद्यत्वेन मन:संकोच:।] सव्यपदेश: सव्याजः [कार्यान्तरादिनिमित्तदर्शनपूर्वक: इत्यर्थः, तदन्तिकत्यागः तत्सानिध्यपरिहारः तस्मादपसर्पणं इति यावत् । अत्र पूर्वार्धार्थे कामसूत्र-“आहत्य चास्य कथामन्याः कथा:" (६३) इति ॥ ६२० ॥
६१९ भाभीक्ष्णं (प.गो २. का.) ६२० प्रस्तुतशंकया (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com