________________
दामोदरगुप्तविरचितं घननलदादृतककुभि प्रदोषसमये प्रदोषगमनाय । विदधानया कुबुद्धिं रागान्धे किमिदमारब्धम् ॥१९॥ वचनप्रपञ्चसारं जायाश्रितमन्यदेशसम्बन्धम् ।
पुरुषमभिगन्तुकामा नवेयमभिसारिका दृष्टा ॥ ५९६ ॥ भूषणं, नितरां अत्यन्तं, मनः कामुकस्य इति शेषः, रञ्जयति प्रीणाति, यतः स्वाभाविकमपि सौन्दर्य उचितालंकारैः काव्यमिव कामपि रामणीयकवृद्धिं प्राप्नोति, यथा वर्णितं श्रीकालिदासेन-" सा संभवद्भिः कुसुमैलतेव, ज्योतिभिरुद्यद्भिरिव त्रियामा । सरिद्विहंगैरिव लीयमानैरामुच्यमानाभरणा चकाशे ||" (कुमारसंभवे ७।२१) इति ॥ ५९४ ॥ यत् सा वर्षाकष्टान् अविगणय्य, निषेद्धी मातरमपि तिरस्कृत्य त्वत्समागमैकार्थिनी निर्गता तत्कारणं त्वयि अतिभूमिं गतोऽनुराग एव इति नायकमनसि द्रढयितुं मातु: मालती प्रति प्रवृत्तां इव परुषां निषेधोक्तिं अनुवदति घनेत्यादिनवार्याकुलकेन । घनैः सान्द्रः, जलदै: मेधैः, आवृताः छन्नाः, ककुभः दिश: यस्मिन् ; तादृशे] प्रदोषसमये सन्ध्यासमये [रात्र्याः प्रथमे यामे रजनीमुखे, भयप्रदे इति सूचनं, प्रदोषगमनाय ] प्रकृष्टाः दोषाः [ परिस्खलनकंटकवेधादयः ] यस्मिन् तादृशगमनाय, [ तादर्थं चतुर्थी, कुबुद्धिं कुत्सितां दुःखावहां मतिं, विदधानया कुर्वन्त्या, त्वया, इदं अभिसरणरूपं कर्म, किमिति प्रश्ने, " किं कुत्सायां वितर्के च निषेधप्रश्नयोरपि।" इति मेदिनी, आरब्धं प्रस्तुतं कोऽयमुद्योगः कृतः, किंवा साहसं-सहसा असमीक्ष्यकरणं-क्रियते इत्यर्थः। रागान्धे कामाकुलिते इति समुचिता संबुद्धिः, यथोक्तं-"न पश्यति मदोन्मत्तो ह्यर्थी दोषं न पश्यति । न पश्यति च जन्मान्धः कामान्धो नैव पश्यति ॥” इति ॥ अत्र घनजलद इति पुनरुक्तवदाभासः शब्दालंकारः, प्रदोषसमये . प्रदोषगमनाय इत्यत्र यमकावलिश्च, तद्विवेकः पूर्व उक्तः (आ० ३०५) ॥ इयं उपालंभोक्तिः ( सनिन्दभाषणं इत्यर्थः। ) ॥ ५९५ ॥ अभिसरन्ती अपि अभिसारिकासमयमुलंघयन्ती त्वं काऽपि अपूर्वैव इति सोल्लुण्ठमाह वचनेति । वचनप्रपञ्चसार: मिथ्याप्रियभाषी शठः, यतः प्रतिश्रुत्य अपि न आगतः; जायाश्रितः पत्नीसङ्गतः, अतः परानपेक्षः; अन्येत्यादि दूरवर्ती इत्यर्थः; एवंस्थितः सर्वथा अभिसरणायोग्य:, तादृशम् । नवा अश्रुतदृष्टपूर्वा । अभिसारिका नायिकाविशेषः, तलक्षणं तु-" उद्दाममन्मथमहाज्वरवेपमाना रोमांचकंटकितगात्रलतां वहन्ती। निःशंकिनी व्रजति या प्रियसंगमाय सा नायिका निगदिता त्वभिसारिकेति ॥" इति
५९६ संबद्धं (प. गो.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com